कृतवत्
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- কৃতৱত্ (Assamese script)
- ᬓᬺᬢᬯᬢ᭄ (Balinese script)
- কৃতবত্ (Bengali script)
- 𑰎𑰴𑰝𑰪𑰝𑰿 (Bhaiksuki script)
- 𑀓𑀾𑀢𑀯𑀢𑁆 (Brahmi script)
- ကၖတဝတ် (Burmese script)
- કૃતવત્ (Gujarati script)
- ਕ੍ਰਤਵਤ੍ (Gurmukhi script)
- 𑌕𑍃𑌤𑌵𑌤𑍍 (Grantha script)
- ꦏꦽꦠꦮꦠ꧀ (Javanese script)
- 𑂍𑃂𑂞𑂫𑂞𑂹 (Kaithi script)
- ಕೃತವತ್ (Kannada script)
- ក្ឫតវត៑ (Khmer script)
- ກ຺ຣິຕວຕ຺ (Lao script)
- കൃതവത് (Malayalam script)
- ᡬᡵᡳᢠᠠᠸᠠᢠ (Manchu script)
- 𑘎𑘵𑘝𑘪𑘝𑘿 (Modi script)
- ᢉᠷᠢᢐᠠᠸᠠᢐ (Mongolian script)
- 𑦮𑧖𑦽𑧊𑦽𑧠 (Nandinagari script)
- 𑐎𑐺𑐟𑐰𑐟𑑂 (Newa script)
- କୃତଵତ୍ (Odia script)
- ꢒꢺꢡꢮꢡ꣄ (Saurashtra script)
- 𑆑𑆸𑆠𑆮𑆠𑇀 (Sharada script)
- 𑖎𑖴𑖝𑖪𑖝𑖿 (Siddham script)
- කෘතවත් (Sinhalese script)
- 𑩜𑩙𑩫𑩾𑩫 𑪙 (Soyombo script)
- 𑚊𑚙𑚦𑚙𑚶 (Takri script)
- க்ரிதவத் (Tamil script)
- కృతవత్ (Telugu script)
- กฺฤตวตฺ (Thai script)
- ཀྲྀ་ཏ་ཝ་ཏ྄ (Tibetan script)
- 𑒏𑒵𑒞𑒫𑒞𑓂 (Tirhuta script)
- 𑨋𑨼𑨉𑨙𑨭𑨙𑨴 (Zanabazar Square script)
Etymology
[edit]Pronunciation
[edit]Participle
[edit]कृतवत् • (kṛtávat) past active participle (root कृ)
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | कृतवान् (kṛtávān) | कृतवन्तौ (kṛtávantau) कृतवन्ता¹ (kṛtávantā¹) |
कृतवन्तः (kṛtávantaḥ) |
vocative | कृतवन् (kṛ́tavan) कृतवः² (kṛ́tavaḥ²) |
कृतवन्तौ (kṛ́tavantau) कृतवन्ता¹ (kṛ́tavantā¹) |
कृतवन्तः (kṛ́tavantaḥ) |
accusative | कृतवन्तम् (kṛtávantam) | कृतवन्तौ (kṛtávantau) कृतवन्ता¹ (kṛtávantā¹) |
कृतवतः (kṛtávataḥ) |
instrumental | कृतवता (kṛtávatā) | कृतवद्भ्याम् (kṛtávadbhyām) | कृतवद्भिः (kṛtávadbhiḥ) |
dative | कृतवते (kṛtávate) | कृतवद्भ्याम् (kṛtávadbhyām) | कृतवद्भ्यः (kṛtávadbhyaḥ) |
ablative | कृतवतः (kṛtávataḥ) | कृतवद्भ्याम् (kṛtávadbhyām) | कृतवद्भ्यः (kṛtávadbhyaḥ) |
genitive | कृतवतः (kṛtávataḥ) | कृतवतोः (kṛtávatoḥ) | कृतवताम् (kṛtávatām) |
locative | कृतवति (kṛtávati) | कृतवतोः (kṛtávatoḥ) | कृतवत्सु (kṛtávatsu) |
- ¹Vedic
- ²Rigvedic
singular | dual | plural | |
---|---|---|---|
nominative | कृतवती (kṛtávatī) | कृतवत्यौ (kṛtávatyau) कृतवती¹ (kṛtávatī¹) |
कृतवत्यः (kṛtávatyaḥ) कृतवतीः¹ (kṛtávatīḥ¹) |
vocative | कृतवति (kṛ́tavati) | कृतवत्यौ (kṛ́tavatyau) कृतवती¹ (kṛ́tavatī¹) |
कृतवत्यः (kṛ́tavatyaḥ) कृतवतीः¹ (kṛ́tavatīḥ¹) |
accusative | कृतवतीम् (kṛtávatīm) | कृतवत्यौ (kṛtávatyau) कृतवती¹ (kṛtávatī¹) |
कृतवतीः (kṛtávatīḥ) |
instrumental | कृतवत्या (kṛtávatyā) | कृतवतीभ्याम् (kṛtávatībhyām) | कृतवतीभिः (kṛtávatībhiḥ) |
dative | कृतवत्यै (kṛtávatyai) | कृतवतीभ्याम् (kṛtávatībhyām) | कृतवतीभ्यः (kṛtávatībhyaḥ) |
ablative | कृतवत्याः (kṛtávatyāḥ) कृतवत्यै² (kṛtávatyai²) |
कृतवतीभ्याम् (kṛtávatībhyām) | कृतवतीभ्यः (kṛtávatībhyaḥ) |
genitive | कृतवत्याः (kṛtávatyāḥ) कृतवत्यै² (kṛtávatyai²) |
कृतवत्योः (kṛtávatyoḥ) | कृतवतीनाम् (kṛtávatīnām) |
locative | कृतवत्याम् (kṛtávatyām) | कृतवत्योः (kṛtávatyoḥ) | कृतवतीषु (kṛtávatīṣu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | कृतवत् (kṛtávat) | कृतवती (kṛtávatī) | कृतवन्ति (kṛtávanti) |
vocative | कृतवत् (kṛ́tavat) | कृतवती (kṛ́tavatī) | कृतवन्ति (kṛ́tavanti) |
accusative | कृतवत् (kṛtávat) | कृतवती (kṛtávatī) | कृतवन्ति (kṛtávanti) |
instrumental | कृतवता (kṛtávatā) | कृतवद्भ्याम् (kṛtávadbhyām) | कृतवद्भिः (kṛtávadbhiḥ) |
dative | कृतवते (kṛtávate) | कृतवद्भ्याम् (kṛtávadbhyām) | कृतवद्भ्यः (kṛtávadbhyaḥ) |
ablative | कृतवतः (kṛtávataḥ) | कृतवद्भ्याम् (kṛtávadbhyām) | कृतवद्भ्यः (kṛtávadbhyaḥ) |
genitive | कृतवतः (kṛtávataḥ) | कृतवतोः (kṛtávatoḥ) | कृतवताम् (kṛtávatām) |
locative | कृतवति (kṛtávati) | कृतवतोः (kṛtávatoḥ) | कृतवत्सु (kṛtávatsu) |
References
[edit]- Monier Williams (1899) “कृतवत्”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 302, column 2.
Categories:
- Sanskrit terms suffixed with -वत् (participle)
- Sanskrit terms with IPA pronunciation
- Sanskrit non-lemma forms
- Sanskrit participles
- Sanskrit past participles
- Sanskrit active participles
- Sanskrit past active participles
- Sanskrit terms belonging to the root कृ
- Sanskrit participles in Devanagari script
- Sanskrit vat-stem adjectives