Jump to content

किम्पुरुष

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From किम् (kim) +‎ पुरुष (púruṣa).

Pronunciation

[edit]

Noun

[edit]

किम्पुरुष (kimpúruṣa) stemm

  1. a mongrel being (according to the brāhmaṇas an evil being similar to man)
  2. (Late Sanskrit) a kiṃnara, though sometimes applied to other beings in which the figure of a man and that of an animal are combined

Declension

[edit]
Masculine a-stem declension of किम्पुरुष
singular dual plural
nominative किम्पुरुषः (kimpúruṣaḥ) किम्पुरुषौ (kimpúruṣau)
किम्पुरुषा¹ (kimpúruṣā¹)
किम्पुरुषाः (kimpúruṣāḥ)
किम्पुरुषासः¹ (kimpúruṣāsaḥ¹)
vocative किम्पुरुष (kímpuruṣa) किम्पुरुषौ (kímpuruṣau)
किम्पुरुषा¹ (kímpuruṣā¹)
किम्पुरुषाः (kímpuruṣāḥ)
किम्पुरुषासः¹ (kímpuruṣāsaḥ¹)
accusative किम्पुरुषम् (kimpúruṣam) किम्पुरुषौ (kimpúruṣau)
किम्पुरुषा¹ (kimpúruṣā¹)
किम्पुरुषान् (kimpúruṣān)
instrumental किम्पुरुषेण (kimpúruṣeṇa) किम्पुरुषाभ्याम् (kimpúruṣābhyām) किम्पुरुषैः (kimpúruṣaiḥ)
किम्पुरुषेभिः¹ (kimpúruṣebhiḥ¹)
dative किम्पुरुषाय (kimpúruṣāya) किम्पुरुषाभ्याम् (kimpúruṣābhyām) किम्पुरुषेभ्यः (kimpúruṣebhyaḥ)
ablative किम्पुरुषात् (kimpúruṣāt) किम्पुरुषाभ्याम् (kimpúruṣābhyām) किम्पुरुषेभ्यः (kimpúruṣebhyaḥ)
genitive किम्पुरुषस्य (kimpúruṣasya) किम्पुरुषयोः (kimpúruṣayoḥ) किम्पुरुषाणाम् (kimpúruṣāṇām)
locative किम्पुरुषे (kimpúruṣe) किम्पुरुषयोः (kimpúruṣayoḥ) किम्पुरुषेषु (kimpúruṣeṣu)
  • ¹Vedic

References

[edit]