Jump to content

कार्त्तिकेय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vrddhi derivative of कृत्तिका (kṛttikā, cutters) with a -य (-ya) extension

Pronunciation

[edit]

Proper noun

[edit]

कार्त्तिकेय (kārttikeya) stemm

  1. (Hinduism) commander of the army of the devas, elder son of Shiva and Parvati

Declension

[edit]
Masculine a-stem declension of कार्त्तिकेय
singular dual plural
nominative कार्त्तिकेयः (kārttikeyaḥ) कार्त्तिकेयौ (kārttikeyau)
कार्त्तिकेया¹ (kārttikeyā¹)
कार्त्तिकेयाः (kārttikeyāḥ)
कार्त्तिकेयासः¹ (kārttikeyāsaḥ¹)
vocative कार्त्तिकेय (kārttikeya) कार्त्तिकेयौ (kārttikeyau)
कार्त्तिकेया¹ (kārttikeyā¹)
कार्त्तिकेयाः (kārttikeyāḥ)
कार्त्तिकेयासः¹ (kārttikeyāsaḥ¹)
accusative कार्त्तिकेयम् (kārttikeyam) कार्त्तिकेयौ (kārttikeyau)
कार्त्तिकेया¹ (kārttikeyā¹)
कार्त्तिकेयान् (kārttikeyān)
instrumental कार्त्तिकेयेन (kārttikeyena) कार्त्तिकेयाभ्याम् (kārttikeyābhyām) कार्त्तिकेयैः (kārttikeyaiḥ)
कार्त्तिकेयेभिः¹ (kārttikeyebhiḥ¹)
dative कार्त्तिकेयाय (kārttikeyāya) कार्त्तिकेयाभ्याम् (kārttikeyābhyām) कार्त्तिकेयेभ्यः (kārttikeyebhyaḥ)
ablative कार्त्तिकेयात् (kārttikeyāt) कार्त्तिकेयाभ्याम् (kārttikeyābhyām) कार्त्तिकेयेभ्यः (kārttikeyebhyaḥ)
genitive कार्त्तिकेयस्य (kārttikeyasya) कार्त्तिकेययोः (kārttikeyayoḥ) कार्त्तिकेयानाम् (kārttikeyānām)
locative कार्त्तिकेये (kārttikeye) कार्त्तिकेययोः (kārttikeyayoḥ) कार्त्तिकेयेषु (kārttikeyeṣu)
  • ¹Vedic

Descendants

[edit]