Jump to content

कन्यकुब्ज

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    Compound of कन्य (kanya) +‎ कुब्ज (kubja).

    Pronunciation

    [edit]

    Proper noun

    [edit]

    कन्यकुब्ज (kanyakubja) stemn

    1. Kannauj (a historical region of Uttar Pradesh, India)

    Declension

    [edit]
    Neuter a-stem declension of कन्यकुब्ज
    singular dual plural
    nominative कन्यकुब्जम् (kanyakubjam) कन्यकुब्जे (kanyakubje) कन्यकुब्जानि (kanyakubjāni)
    कन्यकुब्जा¹ (kanyakubjā¹)
    vocative कन्यकुब्ज (kanyakubja) कन्यकुब्जे (kanyakubje) कन्यकुब्जानि (kanyakubjāni)
    कन्यकुब्जा¹ (kanyakubjā¹)
    accusative कन्यकुब्जम् (kanyakubjam) कन्यकुब्जे (kanyakubje) कन्यकुब्जानि (kanyakubjāni)
    कन्यकुब्जा¹ (kanyakubjā¹)
    instrumental कन्यकुब्जेन (kanyakubjena) कन्यकुब्जाभ्याम् (kanyakubjābhyām) कन्यकुब्जैः (kanyakubjaiḥ)
    कन्यकुब्जेभिः¹ (kanyakubjebhiḥ¹)
    dative कन्यकुब्जाय (kanyakubjāya) कन्यकुब्जाभ्याम् (kanyakubjābhyām) कन्यकुब्जेभ्यः (kanyakubjebhyaḥ)
    ablative कन्यकुब्जात् (kanyakubjāt) कन्यकुब्जाभ्याम् (kanyakubjābhyām) कन्यकुब्जेभ्यः (kanyakubjebhyaḥ)
    genitive कन्यकुब्जस्य (kanyakubjasya) कन्यकुब्जयोः (kanyakubjayoḥ) कन्यकुब्जानाम् (kanyakubjānām)
    locative कन्यकुब्जे (kanyakubje) कन्यकुब्जयोः (kanyakubjayoḥ) कन्यकुब्जेषु (kanyakubjeṣu)
    • ¹Vedic

    Derived terms

    [edit]

    Descendants

    [edit]

    References

    [edit]