Jump to content

कान्यकुब्ज

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of कन्यकुब्ज (kanyakubja).

Pronunciation

[edit]

Adjective

[edit]

कान्यकुब्ज (kānyakubja) stem

  1. relating to, belonging to, coming from, or dwelling in Kannauj

Declension

[edit]
Masculine a-stem declension of कान्यकुब्ज
singular dual plural
nominative कान्यकुब्जः (kānyakubjaḥ) कान्यकुब्जौ (kānyakubjau)
कान्यकुब्जा¹ (kānyakubjā¹)
कान्यकुब्जाः (kānyakubjāḥ)
कान्यकुब्जासः¹ (kānyakubjāsaḥ¹)
vocative कान्यकुब्ज (kānyakubja) कान्यकुब्जौ (kānyakubjau)
कान्यकुब्जा¹ (kānyakubjā¹)
कान्यकुब्जाः (kānyakubjāḥ)
कान्यकुब्जासः¹ (kānyakubjāsaḥ¹)
accusative कान्यकुब्जम् (kānyakubjam) कान्यकुब्जौ (kānyakubjau)
कान्यकुब्जा¹ (kānyakubjā¹)
कान्यकुब्जान् (kānyakubjān)
instrumental कान्यकुब्जेन (kānyakubjena) कान्यकुब्जाभ्याम् (kānyakubjābhyām) कान्यकुब्जैः (kānyakubjaiḥ)
कान्यकुब्जेभिः¹ (kānyakubjebhiḥ¹)
dative कान्यकुब्जाय (kānyakubjāya) कान्यकुब्जाभ्याम् (kānyakubjābhyām) कान्यकुब्जेभ्यः (kānyakubjebhyaḥ)
ablative कान्यकुब्जात् (kānyakubjāt) कान्यकुब्जाभ्याम् (kānyakubjābhyām) कान्यकुब्जेभ्यः (kānyakubjebhyaḥ)
genitive कान्यकुब्जस्य (kānyakubjasya) कान्यकुब्जयोः (kānyakubjayoḥ) कान्यकुब्जानाम् (kānyakubjānām)
locative कान्यकुब्जे (kānyakubje) कान्यकुब्जयोः (kānyakubjayoḥ) कान्यकुब्जेषु (kānyakubjeṣu)
  • ¹Vedic
Feminine ī-stem declension of कान्यकुब्जी
singular dual plural
nominative कान्यकुब्जी (kānyakubjī) कान्यकुब्ज्यौ (kānyakubjyau)
कान्यकुब्जी¹ (kānyakubjī¹)
कान्यकुब्ज्यः (kānyakubjyaḥ)
कान्यकुब्जीः¹ (kānyakubjīḥ¹)
vocative कान्यकुब्जि (kānyakubji) कान्यकुब्ज्यौ (kānyakubjyau)
कान्यकुब्जी¹ (kānyakubjī¹)
कान्यकुब्ज्यः (kānyakubjyaḥ)
कान्यकुब्जीः¹ (kānyakubjīḥ¹)
accusative कान्यकुब्जीम् (kānyakubjīm) कान्यकुब्ज्यौ (kānyakubjyau)
कान्यकुब्जी¹ (kānyakubjī¹)
कान्यकुब्जीः (kānyakubjīḥ)
instrumental कान्यकुब्ज्या (kānyakubjyā) कान्यकुब्जीभ्याम् (kānyakubjībhyām) कान्यकुब्जीभिः (kānyakubjībhiḥ)
dative कान्यकुब्ज्यै (kānyakubjyai) कान्यकुब्जीभ्याम् (kānyakubjībhyām) कान्यकुब्जीभ्यः (kānyakubjībhyaḥ)
ablative कान्यकुब्ज्याः (kānyakubjyāḥ)
कान्यकुब्ज्यै² (kānyakubjyai²)
कान्यकुब्जीभ्याम् (kānyakubjībhyām) कान्यकुब्जीभ्यः (kānyakubjībhyaḥ)
genitive कान्यकुब्ज्याः (kānyakubjyāḥ)
कान्यकुब्ज्यै² (kānyakubjyai²)
कान्यकुब्ज्योः (kānyakubjyoḥ) कान्यकुब्जीनाम् (kānyakubjīnām)
locative कान्यकुब्ज्याम् (kānyakubjyām) कान्यकुब्ज्योः (kānyakubjyoḥ) कान्यकुब्जीषु (kānyakubjīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कान्यकुब्ज
singular dual plural
nominative कान्यकुब्जम् (kānyakubjam) कान्यकुब्जे (kānyakubje) कान्यकुब्जानि (kānyakubjāni)
कान्यकुब्जा¹ (kānyakubjā¹)
vocative कान्यकुब्ज (kānyakubja) कान्यकुब्जे (kānyakubje) कान्यकुब्जानि (kānyakubjāni)
कान्यकुब्जा¹ (kānyakubjā¹)
accusative कान्यकुब्जम् (kānyakubjam) कान्यकुब्जे (kānyakubje) कान्यकुब्जानि (kānyakubjāni)
कान्यकुब्जा¹ (kānyakubjā¹)
instrumental कान्यकुब्जेन (kānyakubjena) कान्यकुब्जाभ्याम् (kānyakubjābhyām) कान्यकुब्जैः (kānyakubjaiḥ)
कान्यकुब्जेभिः¹ (kānyakubjebhiḥ¹)
dative कान्यकुब्जाय (kānyakubjāya) कान्यकुब्जाभ्याम् (kānyakubjābhyām) कान्यकुब्जेभ्यः (kānyakubjebhyaḥ)
ablative कान्यकुब्जात् (kānyakubjāt) कान्यकुब्जाभ्याम् (kānyakubjābhyām) कान्यकुब्जेभ्यः (kānyakubjebhyaḥ)
genitive कान्यकुब्जस्य (kānyakubjasya) कान्यकुब्जयोः (kānyakubjayoḥ) कान्यकुब्जानाम् (kānyakubjānām)
locative कान्यकुब्जे (kānyakubje) कान्यकुब्जयोः (kānyakubjayoḥ) कान्यकुब्जेषु (kānyakubjeṣu)
  • ¹Vedic

References

[edit]