कान्यकुब्ज
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- কান্যকুব্জ (Assamese script)
- ᬓᬵᬦ᭄ᬬᬓᬸᬩ᭄ᬚ (Balinese script)
- কান্যকুব্জ (Bengali script)
- 𑰎𑰯𑰡𑰿𑰧𑰎𑰲𑰤𑰿𑰕 (Bhaiksuki script)
- 𑀓𑀸𑀦𑁆𑀬𑀓𑀼𑀩𑁆𑀚 (Brahmi script)
- ကာနျကုဗ္ဇ (Burmese script)
- કાન્યકુબ્જ (Gujarati script)
- ਕਾਨ੍ਯਕੁਬ੍ਜ (Gurmukhi script)
- 𑌕𑌾𑌨𑍍𑌯𑌕𑍁𑌬𑍍𑌜 (Grantha script)
- ꦏꦴꦤꦾꦏꦸꦧ꧀ꦗ (Javanese script)
- 𑂍𑂰𑂢𑂹𑂨𑂍𑂳𑂥𑂹𑂔 (Kaithi script)
- ಕಾನ್ಯಕುಬ್ಜ (Kannada script)
- កាន្យកុព្ជ (Khmer script)
- ການ຺ຍກຸພ຺ຊ (Lao script)
- കാന്യകുബ്ജ (Malayalam script)
- ᡬᠠ᠊ᠠᠨᠶᠠᡬᡠᠪᡯᠠ (Manchu script)
- 𑘎𑘰𑘡𑘿𑘧𑘎𑘳𑘤𑘿𑘕 (Modi script)
- ᢉᠠᢗᠨᠶ᠋ᠠᢉᠤᠪᠽᠠ᠋ (Mongolian script)
- 𑦮𑧑𑧁𑧠𑧇𑦮𑧔𑧄𑧠𑦵 (Nandinagari script)
- 𑐎𑐵𑐣𑑂𑐫𑐎𑐸𑐧𑑂𑐖 (Newa script)
- କାନ୍ଯକୁବ୍ଜ (Odia script)
- ꢒꢵꢥ꣄ꢫꢒꢸꢨ꣄ꢙ (Saurashtra script)
- 𑆑𑆳𑆤𑇀𑆪𑆑𑆶𑆧𑇀𑆘 (Sharada script)
- 𑖎𑖯𑖡𑖿𑖧𑖎𑖲𑖤𑖿𑖕 (Siddham script)
- කාන්යකුබ්ජ (Sinhalese script)
- 𑩜𑩛𑩯 𑪙𑩻𑩜𑩒𑩲 𑪙𑩣 (Soyombo script)
- 𑚊𑚭𑚝𑚶𑚣𑚊𑚰𑚠𑚶𑚑 (Takri script)
- காந்யகுப்³ஜ (Tamil script)
- కాన్యకుబ్జ (Telugu script)
- กานฺยกุพฺช (Thai script)
- ཀཱ་ནྱ་ཀུ་བྫ (Tibetan script)
- 𑒏𑒰𑒢𑓂𑒨𑒏𑒳𑒥𑓂𑒖 (Tirhuta script)
- 𑨋𑨊𑨝𑩇𑨪𑨋𑨃𑨠𑩇𑨥 (Zanabazar Square script)
Etymology
[edit]Vṛddhi derivative of कन्यकुब्ज (kanyakubja).
Pronunciation
[edit]- (Vedic) IPA(key): /kɑːn.jɐ.kub.d͡ʑɐ/, [kɑːj̃.jɐ.kub̚.d͡ʑɐ]
- (Classical Sanskrit) IPA(key): /kɑːn̪.jɐ.kub.d͡ʑɐ/, [kɑːn̪.jɐ.kub̚.d͡ʑɐ]
Adjective
[edit]कान्यकुब्ज • (kānyakubja) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | कान्यकुब्जः (kānyakubjaḥ) | कान्यकुब्जौ (kānyakubjau) कान्यकुब्जा¹ (kānyakubjā¹) |
कान्यकुब्जाः (kānyakubjāḥ) कान्यकुब्जासः¹ (kānyakubjāsaḥ¹) |
vocative | कान्यकुब्ज (kānyakubja) | कान्यकुब्जौ (kānyakubjau) कान्यकुब्जा¹ (kānyakubjā¹) |
कान्यकुब्जाः (kānyakubjāḥ) कान्यकुब्जासः¹ (kānyakubjāsaḥ¹) |
accusative | कान्यकुब्जम् (kānyakubjam) | कान्यकुब्जौ (kānyakubjau) कान्यकुब्जा¹ (kānyakubjā¹) |
कान्यकुब्जान् (kānyakubjān) |
instrumental | कान्यकुब्जेन (kānyakubjena) | कान्यकुब्जाभ्याम् (kānyakubjābhyām) | कान्यकुब्जैः (kānyakubjaiḥ) कान्यकुब्जेभिः¹ (kānyakubjebhiḥ¹) |
dative | कान्यकुब्जाय (kānyakubjāya) | कान्यकुब्जाभ्याम् (kānyakubjābhyām) | कान्यकुब्जेभ्यः (kānyakubjebhyaḥ) |
ablative | कान्यकुब्जात् (kānyakubjāt) | कान्यकुब्जाभ्याम् (kānyakubjābhyām) | कान्यकुब्जेभ्यः (kānyakubjebhyaḥ) |
genitive | कान्यकुब्जस्य (kānyakubjasya) | कान्यकुब्जयोः (kānyakubjayoḥ) | कान्यकुब्जानाम् (kānyakubjānām) |
locative | कान्यकुब्जे (kānyakubje) | कान्यकुब्जयोः (kānyakubjayoḥ) | कान्यकुब्जेषु (kānyakubjeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | कान्यकुब्जी (kānyakubjī) | कान्यकुब्ज्यौ (kānyakubjyau) कान्यकुब्जी¹ (kānyakubjī¹) |
कान्यकुब्ज्यः (kānyakubjyaḥ) कान्यकुब्जीः¹ (kānyakubjīḥ¹) |
vocative | कान्यकुब्जि (kānyakubji) | कान्यकुब्ज्यौ (kānyakubjyau) कान्यकुब्जी¹ (kānyakubjī¹) |
कान्यकुब्ज्यः (kānyakubjyaḥ) कान्यकुब्जीः¹ (kānyakubjīḥ¹) |
accusative | कान्यकुब्जीम् (kānyakubjīm) | कान्यकुब्ज्यौ (kānyakubjyau) कान्यकुब्जी¹ (kānyakubjī¹) |
कान्यकुब्जीः (kānyakubjīḥ) |
instrumental | कान्यकुब्ज्या (kānyakubjyā) | कान्यकुब्जीभ्याम् (kānyakubjībhyām) | कान्यकुब्जीभिः (kānyakubjībhiḥ) |
dative | कान्यकुब्ज्यै (kānyakubjyai) | कान्यकुब्जीभ्याम् (kānyakubjībhyām) | कान्यकुब्जीभ्यः (kānyakubjībhyaḥ) |
ablative | कान्यकुब्ज्याः (kānyakubjyāḥ) कान्यकुब्ज्यै² (kānyakubjyai²) |
कान्यकुब्जीभ्याम् (kānyakubjībhyām) | कान्यकुब्जीभ्यः (kānyakubjībhyaḥ) |
genitive | कान्यकुब्ज्याः (kānyakubjyāḥ) कान्यकुब्ज्यै² (kānyakubjyai²) |
कान्यकुब्ज्योः (kānyakubjyoḥ) | कान्यकुब्जीनाम् (kānyakubjīnām) |
locative | कान्यकुब्ज्याम् (kānyakubjyām) | कान्यकुब्ज्योः (kānyakubjyoḥ) | कान्यकुब्जीषु (kānyakubjīṣu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | कान्यकुब्जम् (kānyakubjam) | कान्यकुब्जे (kānyakubje) | कान्यकुब्जानि (kānyakubjāni) कान्यकुब्जा¹ (kānyakubjā¹) |
vocative | कान्यकुब्ज (kānyakubja) | कान्यकुब्जे (kānyakubje) | कान्यकुब्जानि (kānyakubjāni) कान्यकुब्जा¹ (kānyakubjā¹) |
accusative | कान्यकुब्जम् (kānyakubjam) | कान्यकुब्जे (kānyakubje) | कान्यकुब्जानि (kānyakubjāni) कान्यकुब्जा¹ (kānyakubjā¹) |
instrumental | कान्यकुब्जेन (kānyakubjena) | कान्यकुब्जाभ्याम् (kānyakubjābhyām) | कान्यकुब्जैः (kānyakubjaiḥ) कान्यकुब्जेभिः¹ (kānyakubjebhiḥ¹) |
dative | कान्यकुब्जाय (kānyakubjāya) | कान्यकुब्जाभ्याम् (kānyakubjābhyām) | कान्यकुब्जेभ्यः (kānyakubjebhyaḥ) |
ablative | कान्यकुब्जात् (kānyakubjāt) | कान्यकुब्जाभ्याम् (kānyakubjābhyām) | कान्यकुब्जेभ्यः (kānyakubjebhyaḥ) |
genitive | कान्यकुब्जस्य (kānyakubjasya) | कान्यकुब्जयोः (kānyakubjayoḥ) | कान्यकुब्जानाम् (kānyakubjānām) |
locative | कान्यकुब्जे (kānyakubje) | कान्यकुब्जयोः (kānyakubjayoḥ) | कान्यकुब्जेषु (kānyakubjeṣu) |
- ¹Vedic
References
[edit]- Monier Williams (1899) “कान्यकुब्ज”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 271.
- Turner, Ralph Lilley (1969–1985) “kānyakubja”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 155