Jump to content

कन्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    Ultimately from Proto-Indo-European *ken-; related to कन्या (kanyā), कनिष्ठ (kaniṣṭha).

    Pronunciation

    [edit]

    Adjective

    [edit]

    कन्य (kanya) stem

    1. smallest, youngest
      Synonym: कनिष्ठ (kaniṣṭha)

    Declension

    [edit]
    Masculine a-stem declension of कन्य
    singular dual plural
    nominative कन्यः (kanyaḥ) कन्यौ (kanyau)
    कन्या¹ (kanyā¹)
    कन्याः (kanyāḥ)
    कन्यासः¹ (kanyāsaḥ¹)
    vocative कन्य (kanya) कन्यौ (kanyau)
    कन्या¹ (kanyā¹)
    कन्याः (kanyāḥ)
    कन्यासः¹ (kanyāsaḥ¹)
    accusative कन्यम् (kanyam) कन्यौ (kanyau)
    कन्या¹ (kanyā¹)
    कन्यान् (kanyān)
    instrumental कन्येन (kanyena) कन्याभ्याम् (kanyābhyām) कन्यैः (kanyaiḥ)
    कन्येभिः¹ (kanyebhiḥ¹)
    dative कन्याय (kanyāya) कन्याभ्याम् (kanyābhyām) कन्येभ्यः (kanyebhyaḥ)
    ablative कन्यात् (kanyāt) कन्याभ्याम् (kanyābhyām) कन्येभ्यः (kanyebhyaḥ)
    genitive कन्यस्य (kanyasya) कन्ययोः (kanyayoḥ) कन्यानाम् (kanyānām)
    locative कन्ये (kanye) कन्ययोः (kanyayoḥ) कन्येषु (kanyeṣu)
    • ¹Vedic
    Feminine ā-stem declension of कन्या
    singular dual plural
    nominative कन्या (kanyā) कन्ये (kanye) कन्याः (kanyāḥ)
    vocative कन्ये (kanye) कन्ये (kanye) कन्याः (kanyāḥ)
    accusative कन्याम् (kanyām) कन्ये (kanye) कन्याः (kanyāḥ)
    instrumental कन्यया (kanyayā)
    कन्या¹ (kanyā¹)
    कन्याभ्याम् (kanyābhyām) कन्याभिः (kanyābhiḥ)
    dative कन्यायै (kanyāyai) कन्याभ्याम् (kanyābhyām) कन्याभ्यः (kanyābhyaḥ)
    ablative कन्यायाः (kanyāyāḥ)
    कन्यायै² (kanyāyai²)
    कन्याभ्याम् (kanyābhyām) कन्याभ्यः (kanyābhyaḥ)
    genitive कन्यायाः (kanyāyāḥ)
    कन्यायै² (kanyāyai²)
    कन्ययोः (kanyayoḥ) कन्यानाम् (kanyānām)
    locative कन्यायाम् (kanyāyām) कन्ययोः (kanyayoḥ) कन्यासु (kanyāsu)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of कन्य
    singular dual plural
    nominative कन्यम् (kanyam) कन्ये (kanye) कन्यानि (kanyāni)
    कन्या¹ (kanyā¹)
    vocative कन्य (kanya) कन्ये (kanye) कन्यानि (kanyāni)
    कन्या¹ (kanyā¹)
    accusative कन्यम् (kanyam) कन्ये (kanye) कन्यानि (kanyāni)
    कन्या¹ (kanyā¹)
    instrumental कन्येन (kanyena) कन्याभ्याम् (kanyābhyām) कन्यैः (kanyaiḥ)
    कन्येभिः¹ (kanyebhiḥ¹)
    dative कन्याय (kanyāya) कन्याभ्याम् (kanyābhyām) कन्येभ्यः (kanyebhyaḥ)
    ablative कन्यात् (kanyāt) कन्याभ्याम् (kanyābhyām) कन्येभ्यः (kanyebhyaḥ)
    genitive कन्यस्य (kanyasya) कन्ययोः (kanyayoḥ) कन्यानाम् (kanyānām)
    locative कन्ये (kanye) कन्ययोः (kanyayoḥ) कन्येषु (kanyeṣu)
    • ¹Vedic

    Derived terms

    [edit]

    References

    [edit]