Jump to content

ऋहत्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Probably from the root रह् (rah, to part, separate; to leave, quit, abandon).

Pronunciation

[edit]

Adjective

[edit]

ऋहत् (ṛhát) stem

  1. (Ṛgvedic hapax) small, weak, powerless

Declension

[edit]
Masculine at-stem declension of ऋहत्
singular dual plural
nominative ऋहन् (ṛhán) ऋहन्तौ (ṛhántau)
ऋहन्ता¹ (ṛhántā¹)
ऋहन्तः (ṛhántaḥ)
vocative ऋहन् (ṛ́han) ऋहन्तौ (ṛ́hantau)
ऋहन्ता¹ (ṛ́hantā¹)
ऋहन्तः (ṛ́hantaḥ)
accusative ऋहन्तम् (ṛhántam) ऋहन्तौ (ṛhántau)
ऋहन्ता¹ (ṛhántā¹)
ऋहतः (ṛhatáḥ)
instrumental ऋहता (ṛhatā́) ऋहद्भ्याम् (ṛhádbhyām) ऋहद्भिः (ṛhádbhiḥ)
dative ऋहते (ṛhaté) ऋहद्भ्याम् (ṛhádbhyām) ऋहद्भ्यः (ṛhádbhyaḥ)
ablative ऋहतः (ṛhatáḥ) ऋहद्भ्याम् (ṛhádbhyām) ऋहद्भ्यः (ṛhádbhyaḥ)
genitive ऋहतः (ṛhatáḥ) ऋहतोः (ṛhatóḥ) ऋहताम् (ṛhatā́m)
locative ऋहति (ṛhatí) ऋहतोः (ṛhatóḥ) ऋहत्सु (ṛhátsu)
  • ¹Vedic
Feminine ī-stem declension of ऋहती
singular dual plural
nominative ऋहती (ṛhatī́) ऋहत्यौ (ṛhatyaù)
ऋहती¹ (ṛhatī́¹)
ऋहत्यः (ṛhatyàḥ)
ऋहतीः¹ (ṛhatī́ḥ¹)
vocative ऋहति (ṛ́hati) ऋहत्यौ (ṛ́hatyau)
ऋहती¹ (ṛ́hatī¹)
ऋहत्यः (ṛ́hatyaḥ)
ऋहतीः¹ (ṛ́hatīḥ¹)
accusative ऋहतीम् (ṛhatī́m) ऋहत्यौ (ṛhatyaù)
ऋहती¹ (ṛhatī́¹)
ऋहतीः (ṛhatī́ḥ)
instrumental ऋहत्या (ṛhatyā́) ऋहतीभ्याम् (ṛhatī́bhyām) ऋहतीभिः (ṛhatī́bhiḥ)
dative ऋहत्यै (ṛhatyaí) ऋहतीभ्याम् (ṛhatī́bhyām) ऋहतीभ्यः (ṛhatī́bhyaḥ)
ablative ऋहत्याः (ṛhatyā́ḥ)
ऋहत्यै² (ṛhatyaí²)
ऋहतीभ्याम् (ṛhatī́bhyām) ऋहतीभ्यः (ṛhatī́bhyaḥ)
genitive ऋहत्याः (ṛhatyā́ḥ)
ऋहत्यै² (ṛhatyaí²)
ऋहत्योः (ṛhatyóḥ) ऋहतीनाम् (ṛhatī́nām)
locative ऋहत्याम् (ṛhatyā́m) ऋहत्योः (ṛhatyóḥ) ऋहतीषु (ṛhatī́ṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of ऋहत्
singular dual plural
nominative ऋहत् (ṛhát) ऋहन्ती (ṛhántī) ऋहन्ति (ṛhánti)
vocative ऋहत् (ṛ́hat) ऋहन्ती (ṛ́hantī) ऋहन्ति (ṛ́hanti)
accusative ऋहत् (ṛhát) ऋहन्ती (ṛhántī) ऋहन्ति (ṛhánti)
instrumental ऋहता (ṛhatā́) ऋहद्भ्याम् (ṛhádbhyām) ऋहद्भिः (ṛhádbhiḥ)
dative ऋहते (ṛhaté) ऋहद्भ्याम् (ṛhádbhyām) ऋहद्भ्यः (ṛhádbhyaḥ)
ablative ऋहतः (ṛhatáḥ) ऋहद्भ्याम् (ṛhádbhyām) ऋहद्भ्यः (ṛhádbhyaḥ)
genitive ऋहतः (ṛhatáḥ) ऋहतोः (ṛhatóḥ) ऋहताम् (ṛhatā́m)
locative ऋहति (ṛhatí) ऋहतोः (ṛhatóḥ) ऋहत्सु (ṛhátsu)

References

[edit]