Jump to content

उपवास

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit उपवास (upavāsa) or through Ashokan Prakrit 𑀉𑀧𑀯𑀸𑀲 (upavāsa) (compare Prakrit [Term?] 𑀉𑀯𑀯𑀸𑀲 (uvavāsa)).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ʊp.ʋɑːs/, [ʊp.wäːs]

Noun

[edit]

उपवास (upvāsm (Urdu spelling اُپْواس)

  1. the act of fasting (abstention from food); fast (instance of fasting)
    Synonyms: व्रत (vrat), फ़ाक़ा (fāqā), रोज़ा (rozā)
    मैं नवरात्रि में उपवास रखता हूँ।
    ma͠i navrātri mẽ upvās rakhtā hū̃.
    I fast during Navaratri.

Declension

[edit]

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From उप- (upa-) +‎ वास (vāsa).

Pronunciation

[edit]

Noun

[edit]

उपवास (upavāsa) stemm or n

  1. fast; abstinence from food
  2. kindling a sacred fire
  3. a fire altar

Declension

[edit]
Masculine a-stem declension of उपवास
singular dual plural
nominative उपवासः (upavāsaḥ) उपवासौ (upavāsau)
उपवासा¹ (upavāsā¹)
उपवासाः (upavāsāḥ)
उपवासासः¹ (upavāsāsaḥ¹)
vocative उपवास (upavāsa) उपवासौ (upavāsau)
उपवासा¹ (upavāsā¹)
उपवासाः (upavāsāḥ)
उपवासासः¹ (upavāsāsaḥ¹)
accusative उपवासम् (upavāsam) उपवासौ (upavāsau)
उपवासा¹ (upavāsā¹)
उपवासान् (upavāsān)
instrumental उपवासेन (upavāsena) उपवासाभ्याम् (upavāsābhyām) उपवासैः (upavāsaiḥ)
उपवासेभिः¹ (upavāsebhiḥ¹)
dative उपवासाय (upavāsāya) उपवासाभ्याम् (upavāsābhyām) उपवासेभ्यः (upavāsebhyaḥ)
ablative उपवासात् (upavāsāt) उपवासाभ्याम् (upavāsābhyām) उपवासेभ्यः (upavāsebhyaḥ)
genitive उपवासस्य (upavāsasya) उपवासयोः (upavāsayoḥ) उपवासानाम् (upavāsānām)
locative उपवासे (upavāse) उपवासयोः (upavāsayoḥ) उपवासेषु (upavāseṣu)
  • ¹Vedic
Neuter a-stem declension of उपवास
singular dual plural
nominative उपवासम् (upavāsam) उपवासे (upavāse) उपवासानि (upavāsāni)
उपवासा¹ (upavāsā¹)
vocative उपवास (upavāsa) उपवासे (upavāse) उपवासानि (upavāsāni)
उपवासा¹ (upavāsā¹)
accusative उपवासम् (upavāsam) उपवासे (upavāse) उपवासानि (upavāsāni)
उपवासा¹ (upavāsā¹)
instrumental उपवासेन (upavāsena) उपवासाभ्याम् (upavāsābhyām) उपवासैः (upavāsaiḥ)
उपवासेभिः¹ (upavāsebhiḥ¹)
dative उपवासाय (upavāsāya) उपवासाभ्याम् (upavāsābhyām) उपवासेभ्यः (upavāsebhyaḥ)
ablative उपवासात् (upavāsāt) उपवासाभ्याम् (upavāsābhyām) उपवासेभ्यः (upavāsebhyaḥ)
genitive उपवासस्य (upavāsasya) उपवासयोः (upavāsayoḥ) उपवासानाम् (upavāsānām)
locative उपवासे (upavāse) उपवासयोः (upavāsayoḥ) उपवासेषु (upavāseṣu)
  • ¹Vedic

Descendants

[edit]

Adjective

[edit]

उपवास (upavāsa) stem

  1. staying near

Declension

[edit]
Masculine a-stem declension of उपवास
singular dual plural
nominative उपवासः (upavāsaḥ) उपवासौ (upavāsau)
उपवासा¹ (upavāsā¹)
उपवासाः (upavāsāḥ)
उपवासासः¹ (upavāsāsaḥ¹)
vocative उपवास (upavāsa) उपवासौ (upavāsau)
उपवासा¹ (upavāsā¹)
उपवासाः (upavāsāḥ)
उपवासासः¹ (upavāsāsaḥ¹)
accusative उपवासम् (upavāsam) उपवासौ (upavāsau)
उपवासा¹ (upavāsā¹)
उपवासान् (upavāsān)
instrumental उपवासेन (upavāsena) उपवासाभ्याम् (upavāsābhyām) उपवासैः (upavāsaiḥ)
उपवासेभिः¹ (upavāsebhiḥ¹)
dative उपवासाय (upavāsāya) उपवासाभ्याम् (upavāsābhyām) उपवासेभ्यः (upavāsebhyaḥ)
ablative उपवासात् (upavāsāt) उपवासाभ्याम् (upavāsābhyām) उपवासेभ्यः (upavāsebhyaḥ)
genitive उपवासस्य (upavāsasya) उपवासयोः (upavāsayoḥ) उपवासानाम् (upavāsānām)
locative उपवासे (upavāse) उपवासयोः (upavāsayoḥ) उपवासेषु (upavāseṣu)
  • ¹Vedic
Feminine ā-stem declension of उपवासा
singular dual plural
nominative उपवासा (upavāsā) उपवासे (upavāse) उपवासाः (upavāsāḥ)
vocative उपवासे (upavāse) उपवासे (upavāse) उपवासाः (upavāsāḥ)
accusative उपवासाम् (upavāsām) उपवासे (upavāse) उपवासाः (upavāsāḥ)
instrumental उपवासया (upavāsayā)
उपवासा¹ (upavāsā¹)
उपवासाभ्याम् (upavāsābhyām) उपवासाभिः (upavāsābhiḥ)
dative उपवासायै (upavāsāyai) उपवासाभ्याम् (upavāsābhyām) उपवासाभ्यः (upavāsābhyaḥ)
ablative उपवासायाः (upavāsāyāḥ)
उपवासायै² (upavāsāyai²)
उपवासाभ्याम् (upavāsābhyām) उपवासाभ्यः (upavāsābhyaḥ)
genitive उपवासायाः (upavāsāyāḥ)
उपवासायै² (upavāsāyai²)
उपवासयोः (upavāsayoḥ) उपवासानाम् (upavāsānām)
locative उपवासायाम् (upavāsāyām) उपवासयोः (upavāsayoḥ) उपवासासु (upavāsāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उपवास
singular dual plural
nominative उपवासम् (upavāsam) उपवासे (upavāse) उपवासानि (upavāsāni)
उपवासा¹ (upavāsā¹)
vocative उपवास (upavāsa) उपवासे (upavāse) उपवासानि (upavāsāni)
उपवासा¹ (upavāsā¹)
accusative उपवासम् (upavāsam) उपवासे (upavāse) उपवासानि (upavāsāni)
उपवासा¹ (upavāsā¹)
instrumental उपवासेन (upavāsena) उपवासाभ्याम् (upavāsābhyām) उपवासैः (upavāsaiḥ)
उपवासेभिः¹ (upavāsebhiḥ¹)
dative उपवासाय (upavāsāya) उपवासाभ्याम् (upavāsābhyām) उपवासेभ्यः (upavāsebhyaḥ)
ablative उपवासात् (upavāsāt) उपवासाभ्याम् (upavāsābhyām) उपवासेभ्यः (upavāsebhyaḥ)
genitive उपवासस्य (upavāsasya) उपवासयोः (upavāsayoḥ) उपवासानाम् (upavāsānām)
locative उपवासे (upavāse) उपवासयोः (upavāsayoḥ) उपवासेषु (upavāseṣu)
  • ¹Vedic

Further reading

[edit]