Jump to content

इयत्तक

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

इयत् (iyat) +‎ -तक (-taka).

Pronunciation

[edit]

Adjective

[edit]

इयत्तक (iyattaka) stem

  1. so small, little

Declension

[edit]
Masculine a-stem declension of इयत्तक
singular dual plural
nominative इयत्तकः (iyattakaḥ) इयत्तकौ (iyattakau)
इयत्तका¹ (iyattakā¹)
इयत्तकाः (iyattakāḥ)
इयत्तकासः¹ (iyattakāsaḥ¹)
vocative इयत्तक (iyattaka) इयत्तकौ (iyattakau)
इयत्तका¹ (iyattakā¹)
इयत्तकाः (iyattakāḥ)
इयत्तकासः¹ (iyattakāsaḥ¹)
accusative इयत्तकम् (iyattakam) इयत्तकौ (iyattakau)
इयत्तका¹ (iyattakā¹)
इयत्तकान् (iyattakān)
instrumental इयत्तकेन (iyattakena) इयत्तकाभ्याम् (iyattakābhyām) इयत्तकैः (iyattakaiḥ)
इयत्तकेभिः¹ (iyattakebhiḥ¹)
dative इयत्तकाय (iyattakāya) इयत्तकाभ्याम् (iyattakābhyām) इयत्तकेभ्यः (iyattakebhyaḥ)
ablative इयत्तकात् (iyattakāt) इयत्तकाभ्याम् (iyattakābhyām) इयत्तकेभ्यः (iyattakebhyaḥ)
genitive इयत्तकस्य (iyattakasya) इयत्तकयोः (iyattakayoḥ) इयत्तकानाम् (iyattakānām)
locative इयत्तके (iyattake) इयत्तकयोः (iyattakayoḥ) इयत्तकेषु (iyattakeṣu)
  • ¹Vedic
Feminine ā-stem declension of इयत्तिका
singular dual plural
nominative इयत्तिका (iyattikā) इयत्तिके (iyattike) इयत्तिकाः (iyattikāḥ)
vocative इयत्तिके (iyattike) इयत्तिके (iyattike) इयत्तिकाः (iyattikāḥ)
accusative इयत्तिकाम् (iyattikām) इयत्तिके (iyattike) इयत्तिकाः (iyattikāḥ)
instrumental इयत्तिकया (iyattikayā)
इयत्तिका¹ (iyattikā¹)
इयत्तिकाभ्याम् (iyattikābhyām) इयत्तिकाभिः (iyattikābhiḥ)
dative इयत्तिकायै (iyattikāyai) इयत्तिकाभ्याम् (iyattikābhyām) इयत्तिकाभ्यः (iyattikābhyaḥ)
ablative इयत्तिकायाः (iyattikāyāḥ)
इयत्तिकायै² (iyattikāyai²)
इयत्तिकाभ्याम् (iyattikābhyām) इयत्तिकाभ्यः (iyattikābhyaḥ)
genitive इयत्तिकायाः (iyattikāyāḥ)
इयत्तिकायै² (iyattikāyai²)
इयत्तिकयोः (iyattikayoḥ) इयत्तिकानाम् (iyattikānām)
locative इयत्तिकायाम् (iyattikāyām) इयत्तिकयोः (iyattikayoḥ) इयत्तिकासु (iyattikāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of इयत्तक
singular dual plural
nominative इयत्तकम् (iyattakam) इयत्तके (iyattake) इयत्तकानि (iyattakāni)
इयत्तका¹ (iyattakā¹)
vocative इयत्तक (iyattaka) इयत्तके (iyattake) इयत्तकानि (iyattakāni)
इयत्तका¹ (iyattakā¹)
accusative इयत्तकम् (iyattakam) इयत्तके (iyattake) इयत्तकानि (iyattakāni)
इयत्तका¹ (iyattakā¹)
instrumental इयत्तकेन (iyattakena) इयत्तकाभ्याम् (iyattakābhyām) इयत्तकैः (iyattakaiḥ)
इयत्तकेभिः¹ (iyattakebhiḥ¹)
dative इयत्तकाय (iyattakāya) इयत्तकाभ्याम् (iyattakābhyām) इयत्तकेभ्यः (iyattakebhyaḥ)
ablative इयत्तकात् (iyattakāt) इयत्तकाभ्याम् (iyattakābhyām) इयत्तकेभ्यः (iyattakebhyaḥ)
genitive इयत्तकस्य (iyattakasya) इयत्तकयोः (iyattakayoḥ) इयत्तकानाम् (iyattakānām)
locative इयत्तके (iyattake) इयत्तकयोः (iyattakayoḥ) इयत्तकेषु (iyattakeṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]