Jump to content

यति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From यत् (yat).

Pronunciation

[edit]

Noun

[edit]

यति (yáti) stemm

  1. a disposer
  2. ‘a striver’, an ascetic, devotee, one who has restrained his passions and abandoned the world

Declension

[edit]
Masculine i-stem declension of यति
singular dual plural
nominative यतिः (yátiḥ) यती (yátī) यतयः (yátayaḥ)
vocative यते (yáte) यती (yátī) यतयः (yátayaḥ)
accusative यतिम् (yátim) यती (yátī) यतीन् (yátīn)
instrumental यतिना (yátinā)
यत्या¹ (yátyā¹)
यतिभ्याम् (yátibhyām) यतिभिः (yátibhiḥ)
dative यतये (yátaye) यतिभ्याम् (yátibhyām) यतिभ्यः (yátibhyaḥ)
ablative यतेः (yáteḥ)
यत्यः¹ (yátyaḥ¹)
यतिभ्याम् (yátibhyām) यतिभ्यः (yátibhyaḥ)
genitive यतेः (yáteḥ)
यत्यः¹ (yátyaḥ¹)
यत्योः (yátyoḥ) यतीनाम् (yátīnām)
locative यतौ (yátau)
यता¹ (yátā¹)
यत्योः (yátyoḥ) यतिषु (yátiṣu)
  • ¹Vedic

Descendants

[edit]
  • Tamil: யதி (yati)
  • Telugu: యతి (yati)