Jump to content

आहार

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit आहार (āhāra).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ɑː.ɦɑːɾ/, [äː.ɦäːɾ]

Noun

[edit]

आहार (āhārm

  1. sustenance, victuals; food and drink
    Synonyms: भोजन (bhojan), खाना-पीना (khānā-pīnā)
  2. consumption, nourishment

Declension

[edit]

Derived terms

[edit]

References

[edit]

Pali

[edit]

Alternative forms

[edit]

Noun

[edit]

आहार m

  1. Devanagari script form of āhāra (feeding)

Declension

[edit]

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From आहृ (āhṛ, to bring near, fetch), from आ- (ā-) +‎ हृ (hṛ).

Adjective

[edit]

आहार (āhāra) stem

  1. (at the end of a compound) bringing near, procuring
  2. being about to fetch, going to fetch

Declension

[edit]
Masculine a-stem declension of आहार
singular dual plural
nominative आहारः (āhāraḥ) आहारौ (āhārau)
आहारा¹ (āhārā¹)
आहाराः (āhārāḥ)
आहारासः¹ (āhārāsaḥ¹)
vocative आहार (āhāra) आहारौ (āhārau)
आहारा¹ (āhārā¹)
आहाराः (āhārāḥ)
आहारासः¹ (āhārāsaḥ¹)
accusative आहारम् (āhāram) आहारौ (āhārau)
आहारा¹ (āhārā¹)
आहारान् (āhārān)
instrumental आहारेण (āhāreṇa) आहाराभ्याम् (āhārābhyām) आहारैः (āhāraiḥ)
आहारेभिः¹ (āhārebhiḥ¹)
dative आहाराय (āhārāya) आहाराभ्याम् (āhārābhyām) आहारेभ्यः (āhārebhyaḥ)
ablative आहारात् (āhārāt) आहाराभ्याम् (āhārābhyām) आहारेभ्यः (āhārebhyaḥ)
genitive आहारस्य (āhārasya) आहारयोः (āhārayoḥ) आहाराणाम् (āhārāṇām)
locative आहारे (āhāre) आहारयोः (āhārayoḥ) आहारेषु (āhāreṣu)
  • ¹Vedic
Feminine ī-stem declension of आहारी
singular dual plural
nominative आहारी (āhārī) आहार्यौ (āhāryau)
आहारी¹ (āhārī¹)
आहार्यः (āhāryaḥ)
आहारीः¹ (āhārīḥ¹)
vocative आहारि (āhāri) आहार्यौ (āhāryau)
आहारी¹ (āhārī¹)
आहार्यः (āhāryaḥ)
आहारीः¹ (āhārīḥ¹)
accusative आहारीम् (āhārīm) आहार्यौ (āhāryau)
आहारी¹ (āhārī¹)
आहारीः (āhārīḥ)
instrumental आहार्या (āhāryā) आहारीभ्याम् (āhārībhyām) आहारीभिः (āhārībhiḥ)
dative आहार्यै (āhāryai) आहारीभ्याम् (āhārībhyām) आहारीभ्यः (āhārībhyaḥ)
ablative आहार्याः (āhāryāḥ)
आहार्यै² (āhāryai²)
आहारीभ्याम् (āhārībhyām) आहारीभ्यः (āhārībhyaḥ)
genitive आहार्याः (āhāryāḥ)
आहार्यै² (āhāryai²)
आहार्योः (āhāryoḥ) आहारीणाम् (āhārīṇām)
locative आहार्याम् (āhāryām) आहार्योः (āhāryoḥ) आहारीषु (āhārīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आहार
singular dual plural
nominative आहारम् (āhāram) आहारे (āhāre) आहाराणि (āhārāṇi)
आहारा¹ (āhārā¹)
vocative आहार (āhāra) आहारे (āhāre) आहाराणि (āhārāṇi)
आहारा¹ (āhārā¹)
accusative आहारम् (āhāram) आहारे (āhāre) आहाराणि (āhārāṇi)
आहारा¹ (āhārā¹)
instrumental आहारेण (āhāreṇa) आहाराभ्याम् (āhārābhyām) आहारैः (āhāraiḥ)
आहारेभिः¹ (āhārebhiḥ¹)
dative आहाराय (āhārāya) आहाराभ्याम् (āhārābhyām) आहारेभ्यः (āhārebhyaḥ)
ablative आहारात् (āhārāt) आहाराभ्याम् (āhārābhyām) आहारेभ्यः (āhārebhyaḥ)
genitive आहारस्य (āhārasya) आहारयोः (āhārayoḥ) आहाराणाम् (āhārāṇām)
locative आहारे (āhāre) आहारयोः (āhārayoḥ) आहारेषु (āhāreṣu)
  • ¹Vedic

Noun

[edit]

आहार (āhāra) stemm

  1. taking
  2. fetching, bringing near
  3. employing, use
  4. taking food
  5. food
    आहारम्-कृ
  6. livelihood

Declension

[edit]
Masculine a-stem declension of आहार
singular dual plural
nominative आहारः (āhāraḥ) आहारौ (āhārau)
आहारा¹ (āhārā¹)
आहाराः (āhārāḥ)
आहारासः¹ (āhārāsaḥ¹)
vocative आहार (āhāra) आहारौ (āhārau)
आहारा¹ (āhārā¹)
आहाराः (āhārāḥ)
आहारासः¹ (āhārāsaḥ¹)
accusative आहारम् (āhāram) आहारौ (āhārau)
आहारा¹ (āhārā¹)
आहारान् (āhārān)
instrumental आहारेण (āhāreṇa) आहाराभ्याम् (āhārābhyām) आहारैः (āhāraiḥ)
आहारेभिः¹ (āhārebhiḥ¹)
dative आहाराय (āhārāya) आहाराभ्याम् (āhārābhyām) आहारेभ्यः (āhārebhyaḥ)
ablative आहारात् (āhārāt) आहाराभ्याम् (āhārābhyām) आहारेभ्यः (āhārebhyaḥ)
genitive आहारस्य (āhārasya) आहारयोः (āhārayoḥ) आहाराणाम् (āhārāṇām)
locative आहारे (āhāre) आहारयोः (āhārayoḥ) आहारेषु (āhāreṣu)
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]

References

[edit]