Jump to content

आवृत

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From the root आवृ (āvṛ) +‎ -त (-ta).

    Pronunciation

    [edit]

    Participle

    [edit]

    आवृत (āvṛta)

    1. past participle of आवृणोति (āvṛṇoti); covered

    Adjective

    [edit]

    आवृत (āvṛta)

    1. hidden, concealed
    2. (with instrumental) covered with, surrounded by
      आदर्शो मलेन आवृतः
      ādarśo malena āvṛtaḥ
      The mirror is covered with dust

    Declension

    [edit]
    Masculine a-stem declension of आवृत
    singular dual plural
    nominative आवृतः (āvṛtaḥ) आवृतौ (āvṛtau)
    आवृता¹ (āvṛtā¹)
    आवृताः (āvṛtāḥ)
    आवृतासः¹ (āvṛtāsaḥ¹)
    accusative आवृतम् (āvṛtam) आवृतौ (āvṛtau)
    आवृता¹ (āvṛtā¹)
    आवृतान् (āvṛtān)
    instrumental आवृतेन (āvṛtena) आवृताभ्याम् (āvṛtābhyām) आवृतैः (āvṛtaiḥ)
    आवृतेभिः¹ (āvṛtebhiḥ¹)
    dative आवृताय (āvṛtāya) आवृताभ्याम् (āvṛtābhyām) आवृतेभ्यः (āvṛtebhyaḥ)
    ablative आवृतात् (āvṛtāt) आवृताभ्याम् (āvṛtābhyām) आवृतेभ्यः (āvṛtebhyaḥ)
    genitive आवृतस्य (āvṛtasya) आवृतयोः (āvṛtayoḥ) आवृतानाम् (āvṛtānām)
    locative आवृते (āvṛte) आवृतयोः (āvṛtayoḥ) आवृतेषु (āvṛteṣu)
    vocative आवृत (āvṛta) आवृतौ (āvṛtau)
    आवृता¹ (āvṛtā¹)
    आवृताः (āvṛtāḥ)
    आवृतासः¹ (āvṛtāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of आवृता
    singular dual plural
    nominative आवृता (āvṛtā) आवृते (āvṛte) आवृताः (āvṛtāḥ)
    accusative आवृताम् (āvṛtām) आवृते (āvṛte) आवृताः (āvṛtāḥ)
    instrumental आवृतया (āvṛtayā)
    आवृता¹ (āvṛtā¹)
    आवृताभ्याम् (āvṛtābhyām) आवृताभिः (āvṛtābhiḥ)
    dative आवृतायै (āvṛtāyai) आवृताभ्याम् (āvṛtābhyām) आवृताभ्यः (āvṛtābhyaḥ)
    ablative आवृतायाः (āvṛtāyāḥ)
    आवृतायै² (āvṛtāyai²)
    आवृताभ्याम् (āvṛtābhyām) आवृताभ्यः (āvṛtābhyaḥ)
    genitive आवृतायाः (āvṛtāyāḥ)
    आवृतायै² (āvṛtāyai²)
    आवृतयोः (āvṛtayoḥ) आवृतानाम् (āvṛtānām)
    locative आवृतायाम् (āvṛtāyām) आवृतयोः (āvṛtayoḥ) आवृतासु (āvṛtāsu)
    vocative आवृते (āvṛte) आवृते (āvṛte) आवृताः (āvṛtāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of आवृत
    singular dual plural
    nominative आवृतम् (āvṛtam) आवृते (āvṛte) आवृतानि (āvṛtāni)
    आवृता¹ (āvṛtā¹)
    accusative आवृतम् (āvṛtam) आवृते (āvṛte) आवृतानि (āvṛtāni)
    आवृता¹ (āvṛtā¹)
    instrumental आवृतेन (āvṛtena) आवृताभ्याम् (āvṛtābhyām) आवृतैः (āvṛtaiḥ)
    आवृतेभिः¹ (āvṛtebhiḥ¹)
    dative आवृताय (āvṛtāya) आवृताभ्याम् (āvṛtābhyām) आवृतेभ्यः (āvṛtebhyaḥ)
    ablative आवृतात् (āvṛtāt) आवृताभ्याम् (āvṛtābhyām) आवृतेभ्यः (āvṛtebhyaḥ)
    genitive आवृतस्य (āvṛtasya) आवृतयोः (āvṛtayoḥ) आवृतानाम् (āvṛtānām)
    locative आवृते (āvṛte) आवृतयोः (āvṛtayoḥ) आवृतेषु (āvṛteṣu)
    vocative आवृत (āvṛta) आवृते (āvṛte) आवृतानि (āvṛtāni)
    आवृता¹ (āvṛtā¹)
    • ¹Vedic

    Descendants

    [edit]
    • Dardic: