Jump to content

आकाशेश

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of आकाश (ākāśá, sky; emptiness) +‎ ईश (īśá, possessing; lord).

Pronunciation

[edit]

Adjective

[edit]

आकाशेश (ākāśeśá) stem

  1. "possessing only the sky/emptiness" helpless

Declension

[edit]
Masculine a-stem declension of आकाशेश
singular dual plural
nominative आकाशेशः (ākāśeśáḥ) आकाशेशौ (ākāśeśaú)
आकाशेशा¹ (ākāśeśā́¹)
आकाशेशाः (ākāśeśā́ḥ)
आकाशेशासः¹ (ākāśeśā́saḥ¹)
vocative आकाशेश (ā́kāśeśa) आकाशेशौ (ā́kāśeśau)
आकाशेशा¹ (ā́kāśeśā¹)
आकाशेशाः (ā́kāśeśāḥ)
आकाशेशासः¹ (ā́kāśeśāsaḥ¹)
accusative आकाशेशम् (ākāśeśám) आकाशेशौ (ākāśeśaú)
आकाशेशा¹ (ākāśeśā́¹)
आकाशेशान् (ākāśeśā́n)
instrumental आकाशेशेन (ākāśeśéna) आकाशेशाभ्याम् (ākāśeśā́bhyām) आकाशेशैः (ākāśeśaíḥ)
आकाशेशेभिः¹ (ākāśeśébhiḥ¹)
dative आकाशेशाय (ākāśeśā́ya) आकाशेशाभ्याम् (ākāśeśā́bhyām) आकाशेशेभ्यः (ākāśeśébhyaḥ)
ablative आकाशेशात् (ākāśeśā́t) आकाशेशाभ्याम् (ākāśeśā́bhyām) आकाशेशेभ्यः (ākāśeśébhyaḥ)
genitive आकाशेशस्य (ākāśeśásya) आकाशेशयोः (ākāśeśáyoḥ) आकाशेशानाम् (ākāśeśā́nām)
locative आकाशेशे (ākāśeśé) आकाशेशयोः (ākāśeśáyoḥ) आकाशेशेषु (ākāśeśéṣu)
  • ¹Vedic
Feminine ā-stem declension of आकाशेशा
singular dual plural
nominative आकाशेशा (ākāśeśā́) आकाशेशे (ākāśeśé) आकाशेशाः (ākāśeśā́ḥ)
vocative आकाशेशे (ā́kāśeśe) आकाशेशे (ā́kāśeśe) आकाशेशाः (ā́kāśeśāḥ)
accusative आकाशेशाम् (ākāśeśā́m) आकाशेशे (ākāśeśé) आकाशेशाः (ākāśeśā́ḥ)
instrumental आकाशेशया (ākāśeśáyā)
आकाशेशा¹ (ākāśeśā́¹)
आकाशेशाभ्याम् (ākāśeśā́bhyām) आकाशेशाभिः (ākāśeśā́bhiḥ)
dative आकाशेशायै (ākāśeśā́yai) आकाशेशाभ्याम् (ākāśeśā́bhyām) आकाशेशाभ्यः (ākāśeśā́bhyaḥ)
ablative आकाशेशायाः (ākāśeśā́yāḥ)
आकाशेशायै² (ākāśeśā́yai²)
आकाशेशाभ्याम् (ākāśeśā́bhyām) आकाशेशाभ्यः (ākāśeśā́bhyaḥ)
genitive आकाशेशायाः (ākāśeśā́yāḥ)
आकाशेशायै² (ākāśeśā́yai²)
आकाशेशयोः (ākāśeśáyoḥ) आकाशेशानाम् (ākāśeśā́nām)
locative आकाशेशायाम् (ākāśeśā́yām) आकाशेशयोः (ākāśeśáyoḥ) आकाशेशासु (ākāśeśā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आकाशेश
singular dual plural
nominative आकाशेशम् (ākāśeśám) आकाशेशे (ākāśeśé) आकाशेशानि (ākāśeśā́ni)
आकाशेशा¹ (ākāśeśā́¹)
vocative आकाशेश (ā́kāśeśa) आकाशेशे (ā́kāśeśe) आकाशेशानि (ā́kāśeśāni)
आकाशेशा¹ (ā́kāśeśā¹)
accusative आकाशेशम् (ākāśeśám) आकाशेशे (ākāśeśé) आकाशेशानि (ākāśeśā́ni)
आकाशेशा¹ (ākāśeśā́¹)
instrumental आकाशेशेन (ākāśeśéna) आकाशेशाभ्याम् (ākāśeśā́bhyām) आकाशेशैः (ākāśeśaíḥ)
आकाशेशेभिः¹ (ākāśeśébhiḥ¹)
dative आकाशेशाय (ākāśeśā́ya) आकाशेशाभ्याम् (ākāśeśā́bhyām) आकाशेशेभ्यः (ākāśeśébhyaḥ)
ablative आकाशेशात् (ākāśeśā́t) आकाशेशाभ्याम् (ākāśeśā́bhyām) आकाशेशेभ्यः (ākāśeśébhyaḥ)
genitive आकाशेशस्य (ākāśeśásya) आकाशेशयोः (ākāśeśáyoḥ) आकाशेशानाम् (ākāśeśā́nām)
locative आकाशेशे (ākāśeśé) आकाशेशयोः (ākāśeśáyoḥ) आकाशेशेषु (ākāśeśéṣu)
  • ¹Vedic

Proper noun

[edit]

आकाशेश (ākāśeśá) stemm

  1. (Hinduism, Vedic religion) "lord of the sky" an epithet of Indra

Declension

[edit]
Masculine a-stem declension of आकाशेश
singular dual plural
nominative आकाशेशः (ākāśeśáḥ) आकाशेशौ (ākāśeśaú)
आकाशेशा¹ (ākāśeśā́¹)
आकाशेशाः (ākāśeśā́ḥ)
आकाशेशासः¹ (ākāśeśā́saḥ¹)
vocative आकाशेश (ā́kāśeśa) आकाशेशौ (ā́kāśeśau)
आकाशेशा¹ (ā́kāśeśā¹)
आकाशेशाः (ā́kāśeśāḥ)
आकाशेशासः¹ (ā́kāśeśāsaḥ¹)
accusative आकाशेशम् (ākāśeśám) आकाशेशौ (ākāśeśaú)
आकाशेशा¹ (ākāśeśā́¹)
आकाशेशान् (ākāśeśā́n)
instrumental आकाशेशेन (ākāśeśéna) आकाशेशाभ्याम् (ākāśeśā́bhyām) आकाशेशैः (ākāśeśaíḥ)
आकाशेशेभिः¹ (ākāśeśébhiḥ¹)
dative आकाशेशाय (ākāśeśā́ya) आकाशेशाभ्याम् (ākāśeśā́bhyām) आकाशेशेभ्यः (ākāśeśébhyaḥ)
ablative आकाशेशात् (ākāśeśā́t) आकाशेशाभ्याम् (ākāśeśā́bhyām) आकाशेशेभ्यः (ākāśeśébhyaḥ)
genitive आकाशेशस्य (ākāśeśásya) आकाशेशयोः (ākāśeśáyoḥ) आकाशेशानाम् (ākāśeśā́nām)
locative आकाशेशे (ākāśeśé) आकाशेशयोः (ākāśeśáyoḥ) आकाशेशेषु (ākāśeśéṣu)
  • ¹Vedic

Further reading

[edit]