Jump to content

अष्ट्रा

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *HáštraH (whip, goad), from Proto-Indo-European *h₂éǵ-tro-m (instrument of propelling), from *h₂eǵ- (to drive). Cognate with Avestan 𐬀𐬱𐬙𐬭𐬁 (aštrā, whip), Middle Persian [script needed] (ʾštl /⁠aštar⁠/, whip). Compare also Hungarian ostor (whip), an Indo-Iranian borrowing.

Pronunciation

[edit]

Noun

[edit]

अष्ट्रा (áṣṭrā) stemf

  1. goad or whip for driving cattle
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.58.2.2:
      अष्ट्रां॑ पू॒षा शि॑थि॒राम् उ॒द्वरी॑वृजत् सं॒चक्षा॑णो॒ भुव॑ना दे॒व ई॑यते ॥
      áṣṭrāṃ pūṣā́ śithirā́m udvárīvṛjat saṃcákṣāṇo bhúvanā devá īyate.
      Brandishing here and there his slack whip, beholding every creature, Pūṣan, the god, goes forth.

Declension

[edit]
Feminine ā-stem declension of अष्ट्रा
singular dual plural
nominative अष्ट्रा (áṣṭrā) अष्ट्रे (áṣṭre) अष्ट्राः (áṣṭrāḥ)
vocative अष्ट्रे (áṣṭre) अष्ट्रे (áṣṭre) अष्ट्राः (áṣṭrāḥ)
accusative अष्ट्राम् (áṣṭrām) अष्ट्रे (áṣṭre) अष्ट्राः (áṣṭrāḥ)
instrumental अष्ट्रया (áṣṭrayā)
अष्ट्रा¹ (áṣṭrā¹)
अष्ट्राभ्याम् (áṣṭrābhyām) अष्ट्राभिः (áṣṭrābhiḥ)
dative अष्ट्रायै (áṣṭrāyai) अष्ट्राभ्याम् (áṣṭrābhyām) अष्ट्राभ्यः (áṣṭrābhyaḥ)
ablative अष्ट्रायाः (áṣṭrāyāḥ)
अष्ट्रायै² (áṣṭrāyai²)
अष्ट्राभ्याम् (áṣṭrābhyām) अष्ट्राभ्यः (áṣṭrābhyaḥ)
genitive अष्ट्रायाः (áṣṭrāyāḥ)
अष्ट्रायै² (áṣṭrāyai²)
अष्ट्रयोः (áṣṭrayoḥ) अष्ट्राणाम् (áṣṭrāṇām)
locative अष्ट्रायाम् (áṣṭrāyām) अष्ट्रयोः (áṣṭrayoḥ) अष्ट्रासु (áṣṭrāsu)
  • ¹Vedic
  • ²Brāhmaṇas