अश्रेत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *Háśrayt, from Proto-Indo-Iranian *Háćrayt, from Proto-Indo-European *ḱléy-t ~ *ḱli-ént, root aorist of *ḱley- (to lean).

Pronunciation

[edit]

Verb

[edit]

अश्रेत् (áśret) third-singular indicative (type P, aorist, root श्रि) (Vedic)

  1. aorist of श्रि (śri)

Conjugation

[edit]
Aorist: अश्रेत् (áśret), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अश्रेत्
áśret
अश्रेताम्
áśretām
अश्रियन्
áśriyan
- - -
Second अश्रेः
áśreḥ
अश्रेतम्
áśretam
अश्रेत
áśreta
- - -
First अश्रयम्
áśrayam
अश्रेव
áśreva
अश्रेम
áśrema
- - -
Injunctive
Third श्रेत्
śrét
श्रेताम्
śrétām
श्रियन्
śriyán
- - -
Second श्रेः
śréḥ
श्रेतम्
śrétam
श्रेत
śréta
- - -
First श्रयम्
śráyam
श्रेव
śréva
श्रेम
śréma
- - -
Subjunctive
Third श्रयत् / श्रयति
śráyat / śráyati
श्रयतः
śráyataḥ
श्रयन् / श्रयन्ति
śráyan / śráyanti
- - -
Second श्रयः / श्रयसि
śráyaḥ / śráyasi
श्रयथः
śráyathaḥ
श्रयथ
śráyatha
- - -
First श्रयाणि
śráyāṇi
श्रयाव
śráyāva
श्रयाम
śráyāma
- - -
Notes
  • The subjunctive is only used in Vedic Sanskrit.

References

[edit]