अर्चन
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- অৰ্চন (Assamese script)
- ᬅᬃᬘᬦ (Balinese script)
- অর্চন (Bengali script)
- 𑰀𑰨𑰿𑰓𑰡 (Bhaiksuki script)
- 𑀅𑀭𑁆𑀘𑀦 (Brahmi script)
- အရ်္စန (Burmese script)
- અર્ચન (Gujarati script)
- ਅਰ੍ਚਨ (Gurmukhi script)
- 𑌅𑌰𑍍𑌚𑌨 (Grantha script)
- ꦄꦂꦕꦤ (Javanese script)
- 𑂃𑂩𑂹𑂒𑂢 (Kaithi script)
- ಅರ್ಚನ (Kannada script)
- អច៌ន (Khmer script)
- ອຣ຺ຈນ (Lao script)
- അര്ചന (Malayalam script)
- ᠠᡵᢜᠠᠨᠠ (Manchu script)
- 𑘀𑘨𑘿𑘓𑘡 (Modi script)
- ᠠᠷᢋᠠᠨᠠ᠋ (Mongolian script)
- 𑦠𑧈𑧠𑦳𑧁 (Nandinagari script)
- 𑐀𑐬𑑂𑐔𑐣 (Newa script)
- ଅର୍ଚନ (Odia script)
- ꢂꢬ꣄ꢗꢥ (Saurashtra script)
- 𑆃𑆫𑇀𑆖𑆤 (Sharada script)
- 𑖀𑖨𑖿𑖓𑖡 (Siddham script)
- අර්චන (Sinhalese script)
- 𑩐𑩼 𑪙𑩡𑩯 (Soyombo script)
- 𑚀𑚤𑚶𑚏𑚝 (Takri script)
- அர்சந (Tamil script)
- అర్చన (Telugu script)
- อรฺจน (Thai script)
- ཨ་རྩ་ན (Tibetan script)
- 𑒁𑒩𑓂𑒔𑒢 (Tirhuta script)
- 𑨀𑨫𑩇𑨣𑨝 (Zanabazar Square script)
Etymology
[edit]From अर्च् (arc, “to praise, shine”), from Proto-Indo-European *h₁erkʷ- (“to praise”). See ऋच् (ṛc) for more.
Pronunciation
[edit]Adjective
[edit]अर्चन • (arcana)
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | अर्चनः (arcanaḥ) | अर्चनौ (arcanau) अर्चना¹ (arcanā¹) |
अर्चनाः (arcanāḥ) अर्चनासः¹ (arcanāsaḥ¹) |
vocative | अर्चन (arcana) | अर्चनौ (arcanau) अर्चना¹ (arcanā¹) |
अर्चनाः (arcanāḥ) अर्चनासः¹ (arcanāsaḥ¹) |
accusative | अर्चनम् (arcanam) | अर्चनौ (arcanau) अर्चना¹ (arcanā¹) |
अर्चनान् (arcanān) |
instrumental | अर्चनेन (arcanena) | अर्चनाभ्याम् (arcanābhyām) | अर्चनैः (arcanaiḥ) अर्चनेभिः¹ (arcanebhiḥ¹) |
dative | अर्चनाय (arcanāya) | अर्चनाभ्याम् (arcanābhyām) | अर्चनेभ्यः (arcanebhyaḥ) |
ablative | अर्चनात् (arcanāt) | अर्चनाभ्याम् (arcanābhyām) | अर्चनेभ्यः (arcanebhyaḥ) |
genitive | अर्चनस्य (arcanasya) | अर्चनयोः (arcanayoḥ) | अर्चनानाम् (arcanānām) |
locative | अर्चने (arcane) | अर्चनयोः (arcanayoḥ) | अर्चनेषु (arcaneṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | अर्चना (arcanā́) | अर्चने (arcané) | अर्चनाः (arcanā́ḥ) |
vocative | अर्चने (árcane) | अर्चने (árcane) | अर्चनाः (árcanāḥ) |
accusative | अर्चनाम् (arcanā́m) | अर्चने (arcané) | अर्चनाः (arcanā́ḥ) |
instrumental | अर्चनया (arcanáyā) अर्चना¹ (arcanā́¹) |
अर्चनाभ्याम् (arcanā́bhyām) | अर्चनाभिः (arcanā́bhiḥ) |
dative | अर्चनायै (arcanā́yai) | अर्चनाभ्याम् (arcanā́bhyām) | अर्चनाभ्यः (arcanā́bhyaḥ) |
ablative | अर्चनायाः (arcanā́yāḥ) अर्चनायै² (arcanā́yai²) |
अर्चनाभ्याम् (arcanā́bhyām) | अर्चनाभ्यः (arcanā́bhyaḥ) |
genitive | अर्चनायाः (arcanā́yāḥ) अर्चनायै² (arcanā́yai²) |
अर्चनयोः (arcanáyoḥ) | अर्चनानाम् (arcanā́nām) |
locative | अर्चनायाम् (arcanā́yām) | अर्चनयोः (arcanáyoḥ) | अर्चनासु (arcanā́su) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | अर्चनम् (arcanam) | अर्चने (arcane) | अर्चनानि (arcanāni) अर्चना¹ (arcanā¹) |
vocative | अर्चन (arcana) | अर्चने (arcane) | अर्चनानि (arcanāni) अर्चना¹ (arcanā¹) |
accusative | अर्चनम् (arcanam) | अर्चने (arcane) | अर्चनानि (arcanāni) अर्चना¹ (arcanā¹) |
instrumental | अर्चनेन (arcanena) | अर्चनाभ्याम् (arcanābhyām) | अर्चनैः (arcanaiḥ) अर्चनेभिः¹ (arcanebhiḥ¹) |
dative | अर्चनाय (arcanāya) | अर्चनाभ्याम् (arcanābhyām) | अर्चनेभ्यः (arcanebhyaḥ) |
ablative | अर्चनात् (arcanāt) | अर्चनाभ्याम् (arcanābhyām) | अर्चनेभ्यः (arcanebhyaḥ) |
genitive | अर्चनस्य (arcanasya) | अर्चनयोः (arcanayoḥ) | अर्चनानाम् (arcanānām) |
locative | अर्चने (arcane) | अर्चनयोः (arcanayoḥ) | अर्चनेषु (arcaneṣu) |
- ¹Vedic
Noun
[edit]अर्चन • (arcana) stem, n अर्चन • (arcana) stem, f
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | अर्चनम् (arcanam) | अर्चने (arcane) | अर्चनानि (arcanāni) अर्चना¹ (arcanā¹) |
vocative | अर्चन (arcana) | अर्चने (arcane) | अर्चनानि (arcanāni) अर्चना¹ (arcanā¹) |
accusative | अर्चनम् (arcanam) | अर्चने (arcane) | अर्चनानि (arcanāni) अर्चना¹ (arcanā¹) |
instrumental | अर्चनेन (arcanena) | अर्चनाभ्याम् (arcanābhyām) | अर्चनैः (arcanaiḥ) अर्चनेभिः¹ (arcanebhiḥ¹) |
dative | अर्चनाय (arcanāya) | अर्चनाभ्याम् (arcanābhyām) | अर्चनेभ्यः (arcanebhyaḥ) |
ablative | अर्चनात् (arcanāt) | अर्चनाभ्याम् (arcanābhyām) | अर्चनेभ्यः (arcanebhyaḥ) |
genitive | अर्चनस्य (arcanasya) | अर्चनयोः (arcanayoḥ) | अर्चनानाम् (arcanānām) |
locative | अर्चने (arcane) | अर्चनयोः (arcanayoḥ) | अर्चनेषु (arcaneṣu) |
- ¹Vedic
References
[edit]- Monier Williams (1899) “अर्चन”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 90/1.
Categories:
- Sanskrit terms inherited from Proto-Indo-European
- Sanskrit terms derived from Proto-Indo-European
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit adjectives
- Sanskrit a-stem adjectives
- Sanskrit nouns
- Sanskrit nouns in Devanagari script
- Sanskrit neuter nouns
- Sanskrit feminine nouns
- Sanskrit a-stem nouns