Jump to content

अयोग्यता

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit अयोग्यता (ayogyatā). By surface analysis, अ- (a-) +‎ योग्य (yogya) +‎ -ता (-tā).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ə.joːɡ.jə.t̪ɑː/, [ɐ.joːɡ.jɐ.t̪äː]

Noun

[edit]

अयोग्यता (ayogyatāf

  1. unsuitability, unfitness, incompetence (lack of qualifications for a particular purpose), unworthiness
    Synonym: नालायक़ी (nālāyqī)

Declension

[edit]

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अ- (a-) +‎ योग्य (yogya) +‎ -ता (-tā).

Pronunciation

[edit]

Noun

[edit]

अयोग्यता (ayogyatā) stemf (Classical Sanskrit)

  1. unsuitability, unfitness, unworthiness, incompetence, inability
    Synonym: अयोग्यत्व (ayogyatva)

Declension

[edit]
Feminine ā-stem declension of अयोग्यता
singular dual plural
nominative अयोग्यता (ayogyatā) अयोग्यते (ayogyate) अयोग्यताः (ayogyatāḥ)
vocative अयोग्यते (ayogyate) अयोग्यते (ayogyate) अयोग्यताः (ayogyatāḥ)
accusative अयोग्यताम् (ayogyatām) अयोग्यते (ayogyate) अयोग्यताः (ayogyatāḥ)
instrumental अयोग्यतया (ayogyatayā) अयोग्यताभ्याम् (ayogyatābhyām) अयोग्यताभिः (ayogyatābhiḥ)
dative अयोग्यतायै (ayogyatāyai) अयोग्यताभ्याम् (ayogyatābhyām) अयोग्यताभ्यः (ayogyatābhyaḥ)
ablative अयोग्यतायाः (ayogyatāyāḥ) अयोग्यताभ्याम् (ayogyatābhyām) अयोग्यताभ्यः (ayogyatābhyaḥ)
genitive अयोग्यतायाः (ayogyatāyāḥ) अयोग्यतयोः (ayogyatayoḥ) अयोग्यतानाम् (ayogyatānām)
locative अयोग्यतायाम् (ayogyatāyām) अयोग्यतयोः (ayogyatayoḥ) अयोग्यतासु (ayogyatāsu)

References

[edit]