अभिष्टिद्युम्न
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- অভিষ্টিদ্যুম্ন (Assamese script)
- ᬅᬪᬶᬱ᭄ᬝᬶᬤ᭄ᬬᬸᬫ᭄ᬦ (Balinese script)
- অভিষ্টিদ্যুম্ন (Bengali script)
- 𑰀𑰥𑰰𑰬𑰿𑰘𑰰𑰟𑰿𑰧𑰲𑰦𑰿𑰡 (Bhaiksuki script)
- 𑀅𑀪𑀺𑀱𑁆𑀝𑀺𑀤𑁆𑀬𑀼𑀫𑁆𑀦 (Brahmi script)
- အဘိၑ္ဋိဒျုမ္န (Burmese script)
- અભિષ્ટિદ્યુમ્ન (Gujarati script)
- ਅਭਿਸ਼੍ਟਿਦ੍ਯੁਮ੍ਨ (Gurmukhi script)
- 𑌅𑌭𑌿𑌷𑍍𑌟𑌿𑌦𑍍𑌯𑍁𑌮𑍍𑌨 (Grantha script)
- ꦄꦨꦶꦰ꧀ꦛꦶꦢꦾꦸꦩ꧀ꦤ (Javanese script)
- 𑂃𑂦𑂱𑂭𑂹𑂗𑂱𑂠𑂹𑂨𑂳𑂧𑂹𑂢 (Kaithi script)
- ಅಭಿಷ್ಟಿದ್ಯುಮ್ನ (Kannada script)
- អភិឞ្ដិទ្យុម្ន (Khmer script)
- ອຠິຩ຺ຏິທ຺ຍຸມ຺ນ (Lao script)
- അഭിഷ്ടിദ്യുമ്ന (Malayalam script)
- ᠠᢨᡳᢢᢞᡳᡩᠶᡠᠮᠨᠠ (Manchu script)
- 𑘀𑘥𑘱𑘬𑘿𑘘𑘱𑘟𑘿𑘧𑘳𑘦𑘿𑘡 (Modi script)
- ᠠᠪᠾᠢᢔᢌᠢᢑᠶ᠋ᠤᠮᠨᠠ᠋ (Mongolian script)
- 𑦠𑧅𑧒𑧌𑧠𑦸𑧒𑦿𑧠𑧇𑧔𑧆𑧠𑧁 (Nandinagari script)
- 𑐀𑐨𑐶𑐲𑑂𑐚𑐶𑐡𑑂𑐫𑐸𑐩𑑂𑐣 (Newa script)
- ଅଭିଷ୍ଟିଦ୍ଯୁମ୍ନ (Odia script)
- ꢂꢩꢶꢰ꣄ꢜꢶꢣ꣄ꢫꢸꢪ꣄ꢥ (Saurashtra script)
- 𑆃𑆨𑆴𑆰𑇀𑆛𑆴𑆢𑇀𑆪𑆶𑆩𑇀𑆤 (Sharada script)
- 𑖀𑖥𑖰𑖬𑖿𑖘𑖰𑖟𑖿𑖧𑖲𑖦𑖿𑖡 (Siddham script)
- අභිෂ්ටිද්යුම්න (Sinhalese script)
- 𑩐𑩳𑩑𑪀 𑪙𑩦𑩑𑩭 𑪙𑩻𑩒𑩴 𑪙𑩯 (Soyombo script)
- 𑚀𑚡𑚮𑚶𑚔𑚮𑚛𑚶𑚣𑚰𑚢𑚶𑚝 (Takri script)
- அபி⁴ஷ்டித்³யும்ந (Tamil script)
- అభిష్టిద్యుమ్న (Telugu script)
- อภิษฺฏิทฺยุมฺน (Thai script)
- ཨ་བྷི་ཥྚི་དྱུ་མྣ (Tibetan script)
- 𑒁𑒦𑒱𑒭𑓂𑒙𑒱𑒠𑓂𑒨𑒳𑒧𑓂𑒢 (Tirhuta script)
- 𑨀𑨡𑨁𑨯𑩇𑨔𑨁𑨛𑩇𑨪𑨃𑨢𑩇𑨝 (Zanabazar Square script)
Etymology
[edit]Compound of अभिष्टि (abhiṣṭí, “protector”) + द्युम्न (dyumná, “glory”)
Pronunciation
[edit]Adjective
[edit]अभिष्टिद्युम्न • (abhiṣṭidyumná) stem
- 'whose glory is protecting or superior', being of benevolent majesty
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | अभिष्टिद्युम्नः (abhiṣṭidyumnáḥ) | अभिष्टिद्युम्नौ (abhiṣṭidyumnaú) अभिष्टिद्युम्ना¹ (abhiṣṭidyumnā́¹) |
अभिष्टिद्युम्नाः (abhiṣṭidyumnā́ḥ) अभिष्टिद्युम्नासः¹ (abhiṣṭidyumnā́saḥ¹) |
vocative | अभिष्टिद्युम्न (ábhiṣṭidyumna) | अभिष्टिद्युम्नौ (ábhiṣṭidyumnau) अभिष्टिद्युम्ना¹ (ábhiṣṭidyumnā¹) |
अभिष्टिद्युम्नाः (ábhiṣṭidyumnāḥ) अभिष्टिद्युम्नासः¹ (ábhiṣṭidyumnāsaḥ¹) |
accusative | अभिष्टिद्युम्नम् (abhiṣṭidyumnám) | अभिष्टिद्युम्नौ (abhiṣṭidyumnaú) अभिष्टिद्युम्ना¹ (abhiṣṭidyumnā́¹) |
अभिष्टिद्युम्नान् (abhiṣṭidyumnā́n) |
instrumental | अभिष्टिद्युम्नेन (abhiṣṭidyumnéna) | अभिष्टिद्युम्नाभ्याम् (abhiṣṭidyumnā́bhyām) | अभिष्टिद्युम्नैः (abhiṣṭidyumnaíḥ) अभिष्टिद्युम्नेभिः¹ (abhiṣṭidyumnébhiḥ¹) |
dative | अभिष्टिद्युम्नाय (abhiṣṭidyumnā́ya) | अभिष्टिद्युम्नाभ्याम् (abhiṣṭidyumnā́bhyām) | अभिष्टिद्युम्नेभ्यः (abhiṣṭidyumnébhyaḥ) |
ablative | अभिष्टिद्युम्नात् (abhiṣṭidyumnā́t) | अभिष्टिद्युम्नाभ्याम् (abhiṣṭidyumnā́bhyām) | अभिष्टिद्युम्नेभ्यः (abhiṣṭidyumnébhyaḥ) |
genitive | अभिष्टिद्युम्नस्य (abhiṣṭidyumnásya) | अभिष्टिद्युम्नयोः (abhiṣṭidyumnáyoḥ) | अभिष्टिद्युम्नानाम् (abhiṣṭidyumnā́nām) |
locative | अभिष्टिद्युम्ने (abhiṣṭidyumné) | अभिष्टिद्युम्नयोः (abhiṣṭidyumnáyoḥ) | अभिष्टिद्युम्नेषु (abhiṣṭidyumnéṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | अभिष्टिद्युम्ना (abhiṣṭídyumnā́) | अभिष्टिद्युम्ने (abhiṣṭídyumne) | अभिष्टिद्युम्नाः (abhiṣṭídyumnā́ḥ) |
vocative | अभिष्टिद्युम्ने (ábhiṣṭidyumne) | अभिष्टिद्युम्ने (ábhiṣṭidyumne) | अभिष्टिद्युम्नाः (ábhiṣṭidyumnāḥ) |
accusative | अभिष्टिद्युम्नाम् (abhiṣṭídyumnā́m) | अभिष्टिद्युम्ने (abhiṣṭídyumne) | अभिष्टिद्युम्नाः (abhiṣṭídyumnā́ḥ) |
instrumental | अभिष्टिद्युम्नया (abhiṣṭídyumnayā) अभिष्टिद्युम्ना¹ (abhiṣṭídyumnā́¹) |
अभिष्टिद्युम्नाभ्याम् (abhiṣṭídyumnā́bhyām) | अभिष्टिद्युम्नाभिः (abhiṣṭídyumnā́bhiḥ) |
dative | अभिष्टिद्युम्नायै (abhiṣṭídyumnā́yai) | अभिष्टिद्युम्नाभ्याम् (abhiṣṭídyumnā́bhyām) | अभिष्टिद्युम्नाभ्यः (abhiṣṭídyumnā́bhyaḥ) |
ablative | अभिष्टिद्युम्नायाः (abhiṣṭídyumnā́yāḥ) अभिष्टिद्युम्नायै² (abhiṣṭídyumnā́yai²) |
अभिष्टिद्युम्नाभ्याम् (abhiṣṭídyumnā́bhyām) | अभिष्टिद्युम्नाभ्यः (abhiṣṭídyumnā́bhyaḥ) |
genitive | अभिष्टिद्युम्नायाः (abhiṣṭídyumnā́yāḥ) अभिष्टिद्युम्नायै² (abhiṣṭídyumnā́yai²) |
अभिष्टिद्युम्नयोः (abhiṣṭídyumnayoḥ) | अभिष्टिद्युम्नानाम् (abhiṣṭídyumnā́nām) |
locative | अभिष्टिद्युम्नायाम् (abhiṣṭídyumnā́yām) | अभिष्टिद्युम्नयोः (abhiṣṭídyumnayoḥ) | अभिष्टिद्युम्नासु (abhiṣṭídyumnā́su) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | अभिष्टिद्युम्नम् (abhiṣṭidyumnám) | अभिष्टिद्युम्ने (abhiṣṭidyumné) | अभिष्टिद्युम्नानि (abhiṣṭidyumnā́ni) अभिष्टिद्युम्ना¹ (abhiṣṭidyumnā́¹) |
vocative | अभिष्टिद्युम्न (ábhiṣṭidyumna) | अभिष्टिद्युम्ने (ábhiṣṭidyumne) | अभिष्टिद्युम्नानि (ábhiṣṭidyumnāni) अभिष्टिद्युम्ना¹ (ábhiṣṭidyumnā¹) |
accusative | अभिष्टिद्युम्नम् (abhiṣṭidyumnám) | अभिष्टिद्युम्ने (abhiṣṭidyumné) | अभिष्टिद्युम्नानि (abhiṣṭidyumnā́ni) अभिष्टिद्युम्ना¹ (abhiṣṭidyumnā́¹) |
instrumental | अभिष्टिद्युम्नेन (abhiṣṭidyumnéna) | अभिष्टिद्युम्नाभ्याम् (abhiṣṭidyumnā́bhyām) | अभिष्टिद्युम्नैः (abhiṣṭidyumnaíḥ) अभिष्टिद्युम्नेभिः¹ (abhiṣṭidyumnébhiḥ¹) |
dative | अभिष्टिद्युम्नाय (abhiṣṭidyumnā́ya) | अभिष्टिद्युम्नाभ्याम् (abhiṣṭidyumnā́bhyām) | अभिष्टिद्युम्नेभ्यः (abhiṣṭidyumnébhyaḥ) |
ablative | अभिष्टिद्युम्नात् (abhiṣṭidyumnā́t) | अभिष्टिद्युम्नाभ्याम् (abhiṣṭidyumnā́bhyām) | अभिष्टिद्युम्नेभ्यः (abhiṣṭidyumnébhyaḥ) |
genitive | अभिष्टिद्युम्नस्य (abhiṣṭidyumnásya) | अभिष्टिद्युम्नयोः (abhiṣṭidyumnáyoḥ) | अभिष्टिद्युम्नानाम् (abhiṣṭidyumnā́nām) |
locative | अभिष्टिद्युम्ने (abhiṣṭidyumné) | अभिष्टिद्युम्नयोः (abhiṣṭidyumnáyoḥ) | अभिष्टिद्युम्नेषु (abhiṣṭidyumnéṣu) |
- ¹Vedic