Jump to content

अभिष्टिद्युम्न

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of अभिष्टि (abhiṣṭí, protector) +‎ द्युम्न (dyumná, glory)

Pronunciation

[edit]

Adjective

[edit]

अभिष्टिद्युम्न (abhiṣṭidyumná) stem

  1. 'whose glory is protecting or superior', being of benevolent majesty

Declension

[edit]
Masculine a-stem declension of अभिष्टिद्युम्न
singular dual plural
nominative अभिष्टिद्युम्नः (abhiṣṭidyumnáḥ) अभिष्टिद्युम्नौ (abhiṣṭidyumnaú)
अभिष्टिद्युम्ना¹ (abhiṣṭidyumnā́¹)
अभिष्टिद्युम्नाः (abhiṣṭidyumnā́ḥ)
अभिष्टिद्युम्नासः¹ (abhiṣṭidyumnā́saḥ¹)
vocative अभिष्टिद्युम्न (ábhiṣṭidyumna) अभिष्टिद्युम्नौ (ábhiṣṭidyumnau)
अभिष्टिद्युम्ना¹ (ábhiṣṭidyumnā¹)
अभिष्टिद्युम्नाः (ábhiṣṭidyumnāḥ)
अभिष्टिद्युम्नासः¹ (ábhiṣṭidyumnāsaḥ¹)
accusative अभिष्टिद्युम्नम् (abhiṣṭidyumnám) अभिष्टिद्युम्नौ (abhiṣṭidyumnaú)
अभिष्टिद्युम्ना¹ (abhiṣṭidyumnā́¹)
अभिष्टिद्युम्नान् (abhiṣṭidyumnā́n)
instrumental अभिष्टिद्युम्नेन (abhiṣṭidyumnéna) अभिष्टिद्युम्नाभ्याम् (abhiṣṭidyumnā́bhyām) अभिष्टिद्युम्नैः (abhiṣṭidyumnaíḥ)
अभिष्टिद्युम्नेभिः¹ (abhiṣṭidyumnébhiḥ¹)
dative अभिष्टिद्युम्नाय (abhiṣṭidyumnā́ya) अभिष्टिद्युम्नाभ्याम् (abhiṣṭidyumnā́bhyām) अभिष्टिद्युम्नेभ्यः (abhiṣṭidyumnébhyaḥ)
ablative अभिष्टिद्युम्नात् (abhiṣṭidyumnā́t) अभिष्टिद्युम्नाभ्याम् (abhiṣṭidyumnā́bhyām) अभिष्टिद्युम्नेभ्यः (abhiṣṭidyumnébhyaḥ)
genitive अभिष्टिद्युम्नस्य (abhiṣṭidyumnásya) अभिष्टिद्युम्नयोः (abhiṣṭidyumnáyoḥ) अभिष्टिद्युम्नानाम् (abhiṣṭidyumnā́nām)
locative अभिष्टिद्युम्ने (abhiṣṭidyumné) अभिष्टिद्युम्नयोः (abhiṣṭidyumnáyoḥ) अभिष्टिद्युम्नेषु (abhiṣṭidyumnéṣu)
  • ¹Vedic
Feminine ā-stem declension of अभिष्टिद्युम्ना
singular dual plural
nominative अभिष्टिद्युम्ना (abhiṣṭídyumnā́) अभिष्टिद्युम्ने (abhiṣṭídyumne) अभिष्टिद्युम्नाः (abhiṣṭídyumnā́ḥ)
vocative अभिष्टिद्युम्ने (ábhiṣṭidyumne) अभिष्टिद्युम्ने (ábhiṣṭidyumne) अभिष्टिद्युम्नाः (ábhiṣṭidyumnāḥ)
accusative अभिष्टिद्युम्नाम् (abhiṣṭídyumnā́m) अभिष्टिद्युम्ने (abhiṣṭídyumne) अभिष्टिद्युम्नाः (abhiṣṭídyumnā́ḥ)
instrumental अभिष्टिद्युम्नया (abhiṣṭídyumnayā)
अभिष्टिद्युम्ना¹ (abhiṣṭídyumnā́¹)
अभिष्टिद्युम्नाभ्याम् (abhiṣṭídyumnā́bhyām) अभिष्टिद्युम्नाभिः (abhiṣṭídyumnā́bhiḥ)
dative अभिष्टिद्युम्नायै (abhiṣṭídyumnā́yai) अभिष्टिद्युम्नाभ्याम् (abhiṣṭídyumnā́bhyām) अभिष्टिद्युम्नाभ्यः (abhiṣṭídyumnā́bhyaḥ)
ablative अभिष्टिद्युम्नायाः (abhiṣṭídyumnā́yāḥ)
अभिष्टिद्युम्नायै² (abhiṣṭídyumnā́yai²)
अभिष्टिद्युम्नाभ्याम् (abhiṣṭídyumnā́bhyām) अभिष्टिद्युम्नाभ्यः (abhiṣṭídyumnā́bhyaḥ)
genitive अभिष्टिद्युम्नायाः (abhiṣṭídyumnā́yāḥ)
अभिष्टिद्युम्नायै² (abhiṣṭídyumnā́yai²)
अभिष्टिद्युम्नयोः (abhiṣṭídyumnayoḥ) अभिष्टिद्युम्नानाम् (abhiṣṭídyumnā́nām)
locative अभिष्टिद्युम्नायाम् (abhiṣṭídyumnā́yām) अभिष्टिद्युम्नयोः (abhiṣṭídyumnayoḥ) अभिष्टिद्युम्नासु (abhiṣṭídyumnā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अभिष्टिद्युम्न
singular dual plural
nominative अभिष्टिद्युम्नम् (abhiṣṭidyumnám) अभिष्टिद्युम्ने (abhiṣṭidyumné) अभिष्टिद्युम्नानि (abhiṣṭidyumnā́ni)
अभिष्टिद्युम्ना¹ (abhiṣṭidyumnā́¹)
vocative अभिष्टिद्युम्न (ábhiṣṭidyumna) अभिष्टिद्युम्ने (ábhiṣṭidyumne) अभिष्टिद्युम्नानि (ábhiṣṭidyumnāni)
अभिष्टिद्युम्ना¹ (ábhiṣṭidyumnā¹)
accusative अभिष्टिद्युम्नम् (abhiṣṭidyumnám) अभिष्टिद्युम्ने (abhiṣṭidyumné) अभिष्टिद्युम्नानि (abhiṣṭidyumnā́ni)
अभिष्टिद्युम्ना¹ (abhiṣṭidyumnā́¹)
instrumental अभिष्टिद्युम्नेन (abhiṣṭidyumnéna) अभिष्टिद्युम्नाभ्याम् (abhiṣṭidyumnā́bhyām) अभिष्टिद्युम्नैः (abhiṣṭidyumnaíḥ)
अभिष्टिद्युम्नेभिः¹ (abhiṣṭidyumnébhiḥ¹)
dative अभिष्टिद्युम्नाय (abhiṣṭidyumnā́ya) अभिष्टिद्युम्नाभ्याम् (abhiṣṭidyumnā́bhyām) अभिष्टिद्युम्नेभ्यः (abhiṣṭidyumnébhyaḥ)
ablative अभिष्टिद्युम्नात् (abhiṣṭidyumnā́t) अभिष्टिद्युम्नाभ्याम् (abhiṣṭidyumnā́bhyām) अभिष्टिद्युम्नेभ्यः (abhiṣṭidyumnébhyaḥ)
genitive अभिष्टिद्युम्नस्य (abhiṣṭidyumnásya) अभिष्टिद्युम्नयोः (abhiṣṭidyumnáyoḥ) अभिष्टिद्युम्नानाम् (abhiṣṭidyumnā́nām)
locative अभिष्टिद्युम्ने (abhiṣṭidyumné) अभिष्टिद्युम्नयोः (abhiṣṭidyumnáyoḥ) अभिष्टिद्युम्नेषु (abhiṣṭidyumnéṣu)
  • ¹Vedic