Jump to content

अभिष्टि

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root अस् (as, to be)

Pronunciation

[edit]

Noun

[edit]

अभिष्टि (abhiṣṭí) stemm

  1. assistant, protector

Declension

[edit]
Masculine i-stem declension of अभिष्टि
singular dual plural
nominative अभिष्टिः (abhiṣṭíḥ) अभिष्टी (abhiṣṭī́) अभिष्टयः (abhiṣṭáyaḥ)
vocative अभिष्टे (ábhiṣṭe) अभिष्टी (ábhiṣṭī) अभिष्टयः (ábhiṣṭayaḥ)
accusative अभिष्टिम् (abhiṣṭím) अभिष्टी (abhiṣṭī́) अभिष्टीन् (abhiṣṭī́n)
instrumental अभिष्टिना (abhiṣṭínā)
अभिष्ट्या¹ (abhiṣṭyā́¹)
अभिष्टिभ्याम् (abhiṣṭíbhyām) अभिष्टिभिः (abhiṣṭíbhiḥ)
dative अभिष्टये (abhiṣṭáye) अभिष्टिभ्याम् (abhiṣṭíbhyām) अभिष्टिभ्यः (abhiṣṭíbhyaḥ)
ablative अभिष्टेः (abhiṣṭéḥ) अभिष्टिभ्याम् (abhiṣṭíbhyām) अभिष्टिभ्यः (abhiṣṭíbhyaḥ)
genitive अभिष्टेः (abhiṣṭéḥ) अभिष्ट्योः (abhiṣṭyóḥ) अभिष्टीनाम् (abhiṣṭīnā́m)
locative अभिष्टौ (abhiṣṭaú)
अभिष्टा¹ (abhiṣṭā́¹)
अभिष्ट्योः (abhiṣṭyóḥ) अभिष्टिषु (abhiṣṭíṣu)
  • ¹Vedic

Derived terms

[edit]