Jump to content

अभिज्ञान

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From अभि- (abhi-) + ज्ञान (jñāna).

    Pronunciation

    [edit]

    Noun

    [edit]

    अभिज्ञान (abhijñāna) stemn

    1. recognition, remembrance, recollection
    2. sign or token of remembrance
      • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.1.74:
        निवेदयित्वा ऽभिज्ञानं प्रवृत्तिं च निवेद्य च ।
        समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥
        nivedayitvā ʼbhijñānaṃ pravṛttiṃ ca nivedya ca.
        samāśvāsya ca vaidehīṃ mardayāmāsa toraṇam.
        Having delivered the token of remembrance [ring] and telling the happenings, having consoled Sītā, he crushed the gate.
    3. any sign or token serving as a proof for (locative case or with प्रति (prati))

    Declension

    [edit]
    Neuter a-stem declension of अभिज्ञान
    singular dual plural
    nominative अभिज्ञानम् (abhijñānam) अभिज्ञाने (abhijñāne) अभिज्ञानानि (abhijñānāni)
    अभिज्ञाना¹ (abhijñānā¹)
    vocative अभिज्ञान (abhijñāna) अभिज्ञाने (abhijñāne) अभिज्ञानानि (abhijñānāni)
    अभिज्ञाना¹ (abhijñānā¹)
    accusative अभिज्ञानम् (abhijñānam) अभिज्ञाने (abhijñāne) अभिज्ञानानि (abhijñānāni)
    अभिज्ञाना¹ (abhijñānā¹)
    instrumental अभिज्ञानेन (abhijñānena) अभिज्ञानाभ्याम् (abhijñānābhyām) अभिज्ञानैः (abhijñānaiḥ)
    अभिज्ञानेभिः¹ (abhijñānebhiḥ¹)
    dative अभिज्ञानाय (abhijñānāya) अभिज्ञानाभ्याम् (abhijñānābhyām) अभिज्ञानेभ्यः (abhijñānebhyaḥ)
    ablative अभिज्ञानात् (abhijñānāt) अभिज्ञानाभ्याम् (abhijñānābhyām) अभिज्ञानेभ्यः (abhijñānebhyaḥ)
    genitive अभिज्ञानस्य (abhijñānasya) अभिज्ञानयोः (abhijñānayoḥ) अभिज्ञानानाम् (abhijñānānām)
    locative अभिज्ञाने (abhijñāne) अभिज्ञानयोः (abhijñānayoḥ) अभिज्ञानेषु (abhijñāneṣu)
    • ¹Vedic

    Derived terms

    [edit]

    Descendants

    [edit]

    References

    [edit]