Jump to content

प्रत्यभिज्ञान

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From प्रति- (prati-) +‎ अभिज्ञान (abhijñāna).

Pronunciation

[edit]

Noun

[edit]

प्रत्यभिज्ञान (pratyabhijñāna) stemn

  1. recognition; see अभिज्ञान (abhijñāna) too
  2. a token of recognition (brought by a messenger to prove that he has accomplished his mission)
  3. reciprocity

Declension

[edit]
Neuter a-stem declension of प्रत्यभिज्ञान
singular dual plural
nominative प्रत्यभिज्ञानम् (pratyabhijñānam) प्रत्यभिज्ञाने (pratyabhijñāne) प्रत्यभिज्ञानानि (pratyabhijñānāni)
प्रत्यभिज्ञाना¹ (pratyabhijñānā¹)
vocative प्रत्यभिज्ञान (pratyabhijñāna) प्रत्यभिज्ञाने (pratyabhijñāne) प्रत्यभिज्ञानानि (pratyabhijñānāni)
प्रत्यभिज्ञाना¹ (pratyabhijñānā¹)
accusative प्रत्यभिज्ञानम् (pratyabhijñānam) प्रत्यभिज्ञाने (pratyabhijñāne) प्रत्यभिज्ञानानि (pratyabhijñānāni)
प्रत्यभिज्ञाना¹ (pratyabhijñānā¹)
instrumental प्रत्यभिज्ञानेन (pratyabhijñānena) प्रत्यभिज्ञानाभ्याम् (pratyabhijñānābhyām) प्रत्यभिज्ञानैः (pratyabhijñānaiḥ)
प्रत्यभिज्ञानेभिः¹ (pratyabhijñānebhiḥ¹)
dative प्रत्यभिज्ञानाय (pratyabhijñānāya) प्रत्यभिज्ञानाभ्याम् (pratyabhijñānābhyām) प्रत्यभिज्ञानेभ्यः (pratyabhijñānebhyaḥ)
ablative प्रत्यभिज्ञानात् (pratyabhijñānāt) प्रत्यभिज्ञानाभ्याम् (pratyabhijñānābhyām) प्रत्यभिज्ञानेभ्यः (pratyabhijñānebhyaḥ)
genitive प्रत्यभिज्ञानस्य (pratyabhijñānasya) प्रत्यभिज्ञानयोः (pratyabhijñānayoḥ) प्रत्यभिज्ञानानाम् (pratyabhijñānānām)
locative प्रत्यभिज्ञाने (pratyabhijñāne) प्रत्यभिज्ञानयोः (pratyabhijñānayoḥ) प्रत्यभिज्ञानेषु (pratyabhijñāneṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]
  • Hellwig, Oliver (2010–2025) “pratyabhijñāna”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.