Jump to content

अप्रमाद

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

अ- (a-, un-) +‎ प्रमाद (pramā́da, carelessness).

Pronunciation

[edit]

Noun

[edit]

अप्रमाद (apramāda) stemm

  1. vigilance; mindfulness; attentiveness; heedfulness; alertness
    Antonym: प्रमाद (pramā́da)
    • (Can we date this quote?), The Buddha, Dhammapada(pāḷi) (subsequently translated from Pali to Sanskrit), Appamādavaɡɡa, page 32; republished in The Eighteenth Book in the Suttanta-Pitaka: Khuddaka-Nikāya[1], Colombo, 2009:
      8. ප්‍රමාදමප්‍රමාදෙන යදා නුදති පණ‍්ඩිතඃ
      ප්‍රඥාප්‍රසාදමාරුහ්‍ය ත්‍වශොකඃ ශොකිනීං ප්‍රජාම්
      පර්‍වතස‍්ථ ඉව භූමිෂ‍්ඨාන් ධීරො බාලානවෙක්‍ෂතෙ
      8 Pramādamapramādena yadā nudati paṇḍitaḥ
      Prajñāprasādamāruhya tvaśokaḥ śokinīṃ prajām
      Parvatastha iva bhūmiṣṭhān dhīro bālānavekṣate
      8. When the astute dispel negligence by means of diligence,
      having ascended the palace of wisdom, the sorrow-free then behold this generation of sorrow,
      as a wise man on a mountain-top beholds the fools below.
      (literally, “8. When the astute dispel negligence by means of diligence,
      having ascended the palace of wisdom, the sorrow-free then behold this generation of sorrow,
      as a wise man on a mountain-top beholds the fools on the ground.
      ”)
      (Wiktionary translation adapted from translation of the Pali by Ajahn Sujato.)

Declension

[edit]
Masculine a-stem declension of अप्रमाद
singular dual plural
nominative अप्रमादः (apramādaḥ) अप्रमादौ (apramādau)
अप्रमादा¹ (apramādā¹)
अप्रमादाः (apramādāḥ)
अप्रमादासः¹ (apramādāsaḥ¹)
vocative अप्रमाद (apramāda) अप्रमादौ (apramādau)
अप्रमादा¹ (apramādā¹)
अप्रमादाः (apramādāḥ)
अप्रमादासः¹ (apramādāsaḥ¹)
accusative अप्रमादम् (apramādam) अप्रमादौ (apramādau)
अप्रमादा¹ (apramādā¹)
अप्रमादान् (apramādān)
instrumental अप्रमादेन (apramādena) अप्रमादाभ्याम् (apramādābhyām) अप्रमादैः (apramādaiḥ)
अप्रमादेभिः¹ (apramādebhiḥ¹)
dative अप्रमादाय (apramādāya) अप्रमादाभ्याम् (apramādābhyām) अप्रमादेभ्यः (apramādebhyaḥ)
ablative अप्रमादात् (apramādāt) अप्रमादाभ्याम् (apramādābhyām) अप्रमादेभ्यः (apramādebhyaḥ)
genitive अप्रमादस्य (apramādasya) अप्रमादयोः (apramādayoḥ) अप्रमादानाम् (apramādānām)
locative अप्रमादे (apramāde) अप्रमादयोः (apramādayoḥ) अप्रमादेषु (apramādeṣu)
  • ¹Vedic

Descendants

[edit]
  • Pali: appamāda

Adjective

[edit]

अप्रमाद (apramāda) stem

  1. careful; cautious

Declension

[edit]
Masculine a-stem declension of अप्रमाद
singular dual plural
nominative अप्रमादः (apramādaḥ) अप्रमादौ (apramādau)
अप्रमादा¹ (apramādā¹)
अप्रमादाः (apramādāḥ)
अप्रमादासः¹ (apramādāsaḥ¹)
vocative अप्रमाद (apramāda) अप्रमादौ (apramādau)
अप्रमादा¹ (apramādā¹)
अप्रमादाः (apramādāḥ)
अप्रमादासः¹ (apramādāsaḥ¹)
accusative अप्रमादम् (apramādam) अप्रमादौ (apramādau)
अप्रमादा¹ (apramādā¹)
अप्रमादान् (apramādān)
instrumental अप्रमादेन (apramādena) अप्रमादाभ्याम् (apramādābhyām) अप्रमादैः (apramādaiḥ)
अप्रमादेभिः¹ (apramādebhiḥ¹)
dative अप्रमादाय (apramādāya) अप्रमादाभ्याम् (apramādābhyām) अप्रमादेभ्यः (apramādebhyaḥ)
ablative अप्रमादात् (apramādāt) अप्रमादाभ्याम् (apramādābhyām) अप्रमादेभ्यः (apramādebhyaḥ)
genitive अप्रमादस्य (apramādasya) अप्रमादयोः (apramādayoḥ) अप्रमादानाम् (apramādānām)
locative अप्रमादे (apramāde) अप्रमादयोः (apramādayoḥ) अप्रमादेषु (apramādeṣu)
  • ¹Vedic
Feminine ā-stem declension of अप्रमादा
singular dual plural
nominative अप्रमादा (apramādā) अप्रमादे (apramāde) अप्रमादाः (apramādāḥ)
vocative अप्रमादे (apramāde) अप्रमादे (apramāde) अप्रमादाः (apramādāḥ)
accusative अप्रमादाम् (apramādām) अप्रमादे (apramāde) अप्रमादाः (apramādāḥ)
instrumental अप्रमादया (apramādayā)
अप्रमादा¹ (apramādā¹)
अप्रमादाभ्याम् (apramādābhyām) अप्रमादाभिः (apramādābhiḥ)
dative अप्रमादायै (apramādāyai) अप्रमादाभ्याम् (apramādābhyām) अप्रमादाभ्यः (apramādābhyaḥ)
ablative अप्रमादायाः (apramādāyāḥ)
अप्रमादायै² (apramādāyai²)
अप्रमादाभ्याम् (apramādābhyām) अप्रमादाभ्यः (apramādābhyaḥ)
genitive अप्रमादायाः (apramādāyāḥ)
अप्रमादायै² (apramādāyai²)
अप्रमादयोः (apramādayoḥ) अप्रमादानाम् (apramādānām)
locative अप्रमादायाम् (apramādāyām) अप्रमादयोः (apramādayoḥ) अप्रमादासु (apramādāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अप्रमाद
singular dual plural
nominative अप्रमादम् (apramādam) अप्रमादे (apramāde) अप्रमादानि (apramādāni)
अप्रमादा¹ (apramādā¹)
vocative अप्रमाद (apramāda) अप्रमादे (apramāde) अप्रमादानि (apramādāni)
अप्रमादा¹ (apramādā¹)
accusative अप्रमादम् (apramādam) अप्रमादे (apramāde) अप्रमादानि (apramādāni)
अप्रमादा¹ (apramādā¹)
instrumental अप्रमादेन (apramādena) अप्रमादाभ्याम् (apramādābhyām) अप्रमादैः (apramādaiḥ)
अप्रमादेभिः¹ (apramādebhiḥ¹)
dative अप्रमादाय (apramādāya) अप्रमादाभ्याम् (apramādābhyām) अप्रमादेभ्यः (apramādebhyaḥ)
ablative अप्रमादात् (apramādāt) अप्रमादाभ्याम् (apramādābhyām) अप्रमादेभ्यः (apramādebhyaḥ)
genitive अप्रमादस्य (apramādasya) अप्रमादयोः (apramādayoḥ) अप्रमादानाम् (apramādānām)
locative अप्रमादे (apramāde) अप्रमादयोः (apramādayoḥ) अप्रमादेषु (apramādeṣu)
  • ¹Vedic

References

[edit]