Jump to content

अपूप

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Borrowed from Dravidian; ultimately from Proto-Dravidian *appam (rice cake).

Pronunciation

[edit]

Noun

[edit]

अपूप (apūpá) stemm

  1. a cake made from finely ground flour; a fine bread
  2. honeycomb

Declension

[edit]
Masculine a-stem declension of अपूप
singular dual plural
nominative अपूपः (apūpáḥ) अपूपौ (apūpaú)
अपूपा¹ (apūpā́¹)
अपूपाः (apūpā́ḥ)
अपूपासः¹ (apūpā́saḥ¹)
vocative अपूप (ápūpa) अपूपौ (ápūpau)
अपूपा¹ (ápūpā¹)
अपूपाः (ápūpāḥ)
अपूपासः¹ (ápūpāsaḥ¹)
accusative अपूपम् (apūpám) अपूपौ (apūpaú)
अपूपा¹ (apūpā́¹)
अपूपान् (apūpā́n)
instrumental अपूपेन (apūpéna) अपूपाभ्याम् (apūpā́bhyām) अपूपैः (apūpaíḥ)
अपूपेभिः¹ (apūpébhiḥ¹)
dative अपूपाय (apūpā́ya) अपूपाभ्याम् (apūpā́bhyām) अपूपेभ्यः (apūpébhyaḥ)
ablative अपूपात् (apūpā́t) अपूपाभ्याम् (apūpā́bhyām) अपूपेभ्यः (apūpébhyaḥ)
genitive अपूपस्य (apūpásya) अपूपयोः (apūpáyoḥ) अपूपानाम् (apūpā́nām)
locative अपूपे (apūpé) अपूपयोः (apūpáyoḥ) अपूपेषु (apūpéṣu)
  • ¹Vedic