Jump to content

अनूक

From Wiktionary, the free dictionary
See also: अनुक

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Etymology 1

[edit]

From the root अञ्च् (añc, to bend).

Noun

[edit]

अनूक (ánūka) stemm or n

  1. the backbone, spine
  2. the back part of the altar
  3. a former state of existence
Declension
[edit]
Masculine a-stem declension of अनूक
singular dual plural
nominative अनूकः (ánūkaḥ) अनूकौ (ánūkau)
अनूका¹ (ánūkā¹)
अनूकाः (ánūkāḥ)
अनूकासः¹ (ánūkāsaḥ¹)
vocative अनूक (ánūka) अनूकौ (ánūkau)
अनूका¹ (ánūkā¹)
अनूकाः (ánūkāḥ)
अनूकासः¹ (ánūkāsaḥ¹)
accusative अनूकम् (ánūkam) अनूकौ (ánūkau)
अनूका¹ (ánūkā¹)
अनूकान् (ánūkān)
instrumental अनूकेन (ánūkena) अनूकाभ्याम् (ánūkābhyām) अनूकैः (ánūkaiḥ)
अनूकेभिः¹ (ánūkebhiḥ¹)
dative अनूकाय (ánūkāya) अनूकाभ्याम् (ánūkābhyām) अनूकेभ्यः (ánūkebhyaḥ)
ablative अनूकात् (ánūkāt) अनूकाभ्याम् (ánūkābhyām) अनूकेभ्यः (ánūkebhyaḥ)
genitive अनूकस्य (ánūkasya) अनूकयोः (ánūkayoḥ) अनूकानाम् (ánūkānām)
locative अनूके (ánūke) अनूकयोः (ánūkayoḥ) अनूकेषु (ánūkeṣu)
  • ¹Vedic
Neuter a-stem declension of अनूक
singular dual plural
nominative अनूकम् (ánūkam) अनूके (ánūke) अनूकानि (ánūkāni)
अनूका¹ (ánūkā¹)
vocative अनूक (ánūka) अनूके (ánūke) अनूकानि (ánūkāni)
अनूका¹ (ánūkā¹)
accusative अनूकम् (ánūkam) अनूके (ánūke) अनूकानि (ánūkāni)
अनूका¹ (ánūkā¹)
instrumental अनूकेन (ánūkena) अनूकाभ्याम् (ánūkābhyām) अनूकैः (ánūkaiḥ)
अनूकेभिः¹ (ánūkebhiḥ¹)
dative अनूकाय (ánūkāya) अनूकाभ्याम् (ánūkābhyām) अनूकेभ्यः (ánūkebhyaḥ)
ablative अनूकात् (ánūkāt) अनूकाभ्याम् (ánūkābhyām) अनूकेभ्यः (ánūkebhyaḥ)
genitive अनूकस्य (ánūkasya) अनूकयोः (ánūkayoḥ) अनूकानाम् (ánūkānām)
locative अनूके (ánūke) अनूकयोः (ánūkayoḥ) अनूकेषु (ánūkeṣu)
  • ¹Vedic

Etymology 2

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun

[edit]

अनूक (ánūka) stemn

  1. race, family
  2. peculiarity of race, disposition, character
Declension
[edit]
Neuter a-stem declension of अनूक
singular dual plural
nominative अनूकम् (ánūkam) अनूके (ánūke) अनूकानि (ánūkāni)
अनूका¹ (ánūkā¹)
vocative अनूक (ánūka) अनूके (ánūke) अनूकानि (ánūkāni)
अनूका¹ (ánūkā¹)
accusative अनूकम् (ánūkam) अनूके (ánūke) अनूकानि (ánūkāni)
अनूका¹ (ánūkā¹)
instrumental अनूकेन (ánūkena) अनूकाभ्याम् (ánūkābhyām) अनूकैः (ánūkaiḥ)
अनूकेभिः¹ (ánūkebhiḥ¹)
dative अनूकाय (ánūkāya) अनूकाभ्याम् (ánūkābhyām) अनूकेभ्यः (ánūkebhyaḥ)
ablative अनूकात् (ánūkāt) अनूकाभ्याम् (ánūkābhyām) अनूकेभ्यः (ánūkebhyaḥ)
genitive अनूकस्य (ánūkasya) अनूकयोः (ánūkayoḥ) अनूकानाम् (ánūkānām)
locative अनूके (ánūke) अनूकयोः (ánūkayoḥ) अनूकेषु (ánūkeṣu)
  • ¹Vedic

References

[edit]