Jump to content

अनुक

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अनु (ánu) +‎ -क (-ka).

Pronunciation

[edit]

Adjective

[edit]

अनुक (ánuka) stem

  1. subordinate, dependent
  2. "being after", lustful

Declension

[edit]
Masculine a-stem declension of अनुक
singular dual plural
nominative अनुकः (ánukaḥ) अनुकौ (ánukau)
अनुका¹ (ánukā¹)
अनुकाः (ánukāḥ)
अनुकासः¹ (ánukāsaḥ¹)
vocative अनुक (ánuka) अनुकौ (ánukau)
अनुका¹ (ánukā¹)
अनुकाः (ánukāḥ)
अनुकासः¹ (ánukāsaḥ¹)
accusative अनुकम् (ánukam) अनुकौ (ánukau)
अनुका¹ (ánukā¹)
अनुकान् (ánukān)
instrumental अनुकेन (ánukena) अनुकाभ्याम् (ánukābhyām) अनुकैः (ánukaiḥ)
अनुकेभिः¹ (ánukebhiḥ¹)
dative अनुकाय (ánukāya) अनुकाभ्याम् (ánukābhyām) अनुकेभ्यः (ánukebhyaḥ)
ablative अनुकात् (ánukāt) अनुकाभ्याम् (ánukābhyām) अनुकेभ्यः (ánukebhyaḥ)
genitive अनुकस्य (ánukasya) अनुकयोः (ánukayoḥ) अनुकानाम् (ánukānām)
locative अनुके (ánuke) अनुकयोः (ánukayoḥ) अनुकेषु (ánukeṣu)
  • ¹Vedic
Feminine ā-stem declension of अनुका
singular dual plural
nominative अनुका (ánukā) अनुके (ánuke) अनुकाः (ánukāḥ)
vocative अनुके (ánuke) अनुके (ánuke) अनुकाः (ánukāḥ)
accusative अनुकाम् (ánukām) अनुके (ánuke) अनुकाः (ánukāḥ)
instrumental अनुकया (ánukayā)
अनुका¹ (ánukā¹)
अनुकाभ्याम् (ánukābhyām) अनुकाभिः (ánukābhiḥ)
dative अनुकायै (ánukāyai) अनुकाभ्याम् (ánukābhyām) अनुकाभ्यः (ánukābhyaḥ)
ablative अनुकायाः (ánukāyāḥ)
अनुकायै² (ánukāyai²)
अनुकाभ्याम् (ánukābhyām) अनुकाभ्यः (ánukābhyaḥ)
genitive अनुकायाः (ánukāyāḥ)
अनुकायै² (ánukāyai²)
अनुकयोः (ánukayoḥ) अनुकानाम् (ánukānām)
locative अनुकायाम् (ánukāyām) अनुकयोः (ánukayoḥ) अनुकासु (ánukāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अनुक
singular dual plural
nominative अनुकम् (ánukam) अनुके (ánuke) अनुकानि (ánukāni)
अनुका¹ (ánukā¹)
vocative अनुक (ánuka) अनुके (ánuke) अनुकानि (ánukāni)
अनुका¹ (ánukā¹)
accusative अनुकम् (ánukam) अनुके (ánuke) अनुकानि (ánukāni)
अनुका¹ (ánukā¹)
instrumental अनुकेन (ánukena) अनुकाभ्याम् (ánukābhyām) अनुकैः (ánukaiḥ)
अनुकेभिः¹ (ánukebhiḥ¹)
dative अनुकाय (ánukāya) अनुकाभ्याम् (ánukābhyām) अनुकेभ्यः (ánukebhyaḥ)
ablative अनुकात् (ánukāt) अनुकाभ्याम् (ánukābhyām) अनुकेभ्यः (ánukebhyaḥ)
genitive अनुकस्य (ánukasya) अनुकयोः (ánukayoḥ) अनुकानाम् (ánukānām)
locative अनुके (ánuke) अनुकयोः (ánukayoḥ) अनुकेषु (ánukeṣu)
  • ¹Vedic

References

[edit]