Jump to content

अधिपति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of अधि (adhi, high, over) +‎ पति (páti, lord).

Pronunciation

[edit]

Noun

[edit]

अधिपति (adhipáti) stemm

  1. ruler, commander, regent, king
    Synonym: अधिप (adhipa)
  2. (medicine) a particular part of the head (where a wound proves instantly fatal)

Declension

[edit]
Masculine i-stem declension of अधिपति
singular dual plural
nominative अधिपतिः (adhipátiḥ) अधिपती (adhipátī) अधिपतयः (adhipátayaḥ)
vocative अधिपते (ádhipate) अधिपती (ádhipatī) अधिपतयः (ádhipatayaḥ)
accusative अधिपतिम् (adhipátim) अधिपती (adhipátī) अधिपतीन् (adhipátīn)
instrumental अधिपतिना (adhipátinā)
अधिपत्या¹ (adhipátyā¹)
अधिपतिभ्याम् (adhipátibhyām) अधिपतिभिः (adhipátibhiḥ)
dative अधिपतये (adhipátaye) अधिपतिभ्याम् (adhipátibhyām) अधिपतिभ्यः (adhipátibhyaḥ)
ablative अधिपतेः (adhipáteḥ)
अधिपत्यः¹ (adhipátyaḥ¹)
अधिपतिभ्याम् (adhipátibhyām) अधिपतिभ्यः (adhipátibhyaḥ)
genitive अधिपतेः (adhipáteḥ)
अधिपत्यः¹ (adhipátyaḥ¹)
अधिपत्योः (adhipátyoḥ) अधिपतीनाम् (adhipátīnām)
locative अधिपतौ (adhipátau)
अधिपता¹ (adhipátā¹)
अधिपत्योः (adhipátyoḥ) अधिपतिषु (adhipátiṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]