Jump to content

अत्तृ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *h₁éd-tōr (eater), from *h₁ed- (to eat). Cognate with Latin ēsor (eater) and English eater.

Pronunciation

[edit]

Noun

[edit]

अत्तृ (attṛ́) stemm

  1. eater; one who eats
    • c. 1200 BCE – 1000 BCE, Atharvaveda 6.142.3:
      पृणन्तो अक्षिताः सन्त्व् अत्तारः सन्त्व् अक्षिताः ॥
      pṛṇanto akṣitāḥ santv attāraḥ santv akṣitāḥ.
      Exhaustless be thy givers, and exhaustless those who eat of thee.

Declension

[edit]
Masculine ṛ-stem declension of अत्तृ
singular dual plural
nominative अत्ता (attā́) अत्तारौ (attā́rau)
अत्तारा¹ (attā́rā¹)
अत्तारः (attā́raḥ)
vocative अत्तः (áttaḥ) अत्तारौ (áttārau)
अत्तारा¹ (áttārā¹)
अत्तारः (áttāraḥ)
accusative अत्तारम् (attā́ram) अत्तारौ (attā́rau)
अत्तारा¹ (attā́rā¹)
अत्तॄन् (attṝ́n)
instrumental अत्त्रा (attrā́) अत्तृभ्याम् (attṛ́bhyām) अत्तृभिः (attṛ́bhiḥ)
dative अत्त्रे (attré) अत्तृभ्याम् (attṛ́bhyām) अत्तृभ्यः (attṛ́bhyaḥ)
ablative अत्तुः (attúḥ) अत्तृभ्याम् (attṛ́bhyām) अत्तृभ्यः (attṛ́bhyaḥ)
genitive अत्तुः (attúḥ) अत्त्रोः (attróḥ) अत्तॄणाम् (attṝṇā́m)
locative अत्तरि (attári) अत्त्रोः (attróḥ) अत्तृषु (attṛ́ṣu)
  • ¹Vedic
[edit]

References

[edit]