Jump to content

अङ्गुलि

From Wiktionary, the free dictionary

Pali

[edit]

Alternative forms

[edit]

Noun

[edit]

अङ्गुलि f

  1. Devanagari script form of aṅguli (finger)

Declension

[edit]

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    See अङ्गुरि (aṅguri).

    Pronunciation

    [edit]

    Noun

    [edit]

    अङ्गुलि (aṅgúli) stemf

    1. a finger
    2. a toe
    3. a digit
    4. the thumb
    5. the great toe
    6. the finger-like tip of an elephant's trunk
    7. the measure अङ्गुल (aṅgula)

    Declension

    [edit]
    Feminine i-stem declension of अङ्गुलि
    singular dual plural
    nominative अङ्गुलिः (aṅgúliḥ) अङ्गुली (aṅgúlī) अङ्गुलयः (aṅgúlayaḥ)
    vocative अङ्गुले (áṅgule) अङ्गुली (áṅgulī) अङ्गुलयः (áṅgulayaḥ)
    accusative अङ्गुलिम् (aṅgúlim) अङ्गुली (aṅgúlī) अङ्गुलीः (aṅgúlīḥ)
    instrumental अङ्गुल्या (aṅgúlyā)
    अङ्गुली¹ (aṅgúlī¹)
    अङ्गुलिभ्याम् (aṅgúlibhyām) अङ्गुलिभिः (aṅgúlibhiḥ)
    dative अङ्गुलये (aṅgúlaye)
    अङ्गुल्यै² (aṅgúlyai²)
    अङ्गुली¹ (aṅgúlī¹)
    अङ्गुलिभ्याम् (aṅgúlibhyām) अङ्गुलिभ्यः (aṅgúlibhyaḥ)
    ablative अङ्गुलेः (aṅgúleḥ)
    अङ्गुल्याः² (aṅgúlyāḥ²)
    अङ्गुल्यै³ (aṅgúlyai³)
    अङ्गुलिभ्याम् (aṅgúlibhyām) अङ्गुलिभ्यः (aṅgúlibhyaḥ)
    genitive अङ्गुलेः (aṅgúleḥ)
    अङ्गुल्याः² (aṅgúlyāḥ²)
    अङ्गुल्यै³ (aṅgúlyai³)
    अङ्गुल्योः (aṅgúlyoḥ) अङ्गुलीनाम् (aṅgúlīnām)
    locative अङ्गुलौ (aṅgúlau)
    अङ्गुल्याम्² (aṅgúlyām²)
    अङ्गुला¹ (aṅgúlā¹)
    अङ्गुल्योः (aṅgúlyoḥ) अङ्गुलिषु (aṅgúliṣu)
    • ¹Vedic
    • ²Later Sanskrit
    • ³Brāhmaṇas

    Derived terms

    [edit]

    Descendants

    [edit]

    References

    [edit]