Jump to content

Reconstruction:Sanskrit/स्यालभार्या

From Wiktionary, the free dictionary
This Sanskrit entry contains reconstructed terms and roots. As such, the term(s) in this entry are not directly attested, but are hypothesized to have existed based on comparative evidence.

Sanskrit

[edit]

Etymology

[edit]

From स्याल (syāla) +‎ भार्या (bhāryā).

Pronunciation

[edit]

Noun

[edit]

*स्यालभार्या (syālabhāryāf

  1. one's wife's brother's wife

Declension

[edit]
Feminine ā-stem declension of *स्यालभार्या
singular dual plural
nominative *स्यालभार्या (*syālabhāryā) *स्यालभार्ये (*syālabhārye) *स्यालभार्याः (*syālabhāryāḥ)
vocative *स्यालभार्ये (*syālabhārye) *स्यालभार्ये (*syālabhārye) *स्यालभार्याः (*syālabhāryāḥ)
accusative *स्यालभार्याम् (*syālabhāryām) *स्यालभार्ये (*syālabhārye) *स्यालभार्याः (*syālabhāryāḥ)
instrumental *स्यालभार्यया (*syālabhāryayā)
*स्यालभार्या¹ (*syālabhāryā¹)
*स्यालभार्याभ्याम् (*syālabhāryābhyām) *स्यालभार्याभिः (*syālabhāryābhiḥ)
dative *स्यालभार्यायै (*syālabhāryāyai) *स्यालभार्याभ्याम् (*syālabhāryābhyām) *स्यालभार्याभ्यः (*syālabhāryābhyaḥ)
ablative *स्यालभार्यायाः (*syālabhāryāyāḥ)
*स्यालभार्यायै² (*syālabhāryāyai²)
*स्यालभार्याभ्याम् (*syālabhāryābhyām) *स्यालभार्याभ्यः (*syālabhāryābhyaḥ)
genitive *स्यालभार्यायाः (*syālabhāryāyāḥ)
*स्यालभार्यायै² (*syālabhāryāyai²)
*स्यालभार्ययोः (*syālabhāryayoḥ) *स्यालभार्याणाम् (*syālabhāryāṇām)
locative *स्यालभार्यायाम् (*syālabhāryāyām) *स्यालभार्ययोः (*syālabhāryayoḥ) *स्यालभार्यासु (*syālabhāryāsu)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]