Jump to content

-ह

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

Proto-Indo-European *ǵʰeh₁- (to leave, abandon).

Adjective

[edit]

-ह (-ha) stem (root हा)

  1. abandoning, deserting

Declension

[edit]
Masculine a-stem declension of -ह
singular dual plural
nominative -हः (-háḥ) -हौ (-haú)
-हा¹ (-hā́¹)
-हाः (-hā́ḥ)
-हासः¹ (-hā́saḥ¹)
vocative -ह (-há) -हौ (-haú)
-हा¹ (-hā́¹)
-हाः (-hā́ḥ)
-हासः¹ (-hā́saḥ¹)
accusative -हम् (-hám) -हौ (-haú)
-हा¹ (-hā́¹)
-हान् (-hā́n)
instrumental -हेन (-héna) -हाभ्याम् (-hā́bhyām) -हैः (-haíḥ)
-हेभिः¹ (-hébhiḥ¹)
dative -हाय (-hā́ya) -हाभ्याम् (-hā́bhyām) -हेभ्यः (-hébhyaḥ)
ablative -हात् (-hā́t) -हाभ्याम् (-hā́bhyām) -हेभ्यः (-hébhyaḥ)
genitive -हस्य (-hásya) -हयोः (-háyoḥ) -हानाम् (-hā́nām)
locative -हे (-hé) -हयोः (-háyoḥ) -हेषु (-héṣu)
  • ¹Vedic
Feminine ā-stem declension of -हा
singular dual plural
nominative -हा (-hā́) -हे (-hé) -हाः (-hā́ḥ)
vocative -हे (-hé) -हे (-hé) -हाः (-hā́ḥ)
accusative -हाम् (-hā́m) -हे (-hé) -हाः (-hā́ḥ)
instrumental -हया (-háyā)
-हा¹ (-hā́¹)
-हाभ्याम् (-hā́bhyām) -हाभिः (-hā́bhiḥ)
dative -हायै (-hā́yai) -हाभ्याम् (-hā́bhyām) -हाभ्यः (-hā́bhyaḥ)
ablative -हायाः (-hā́yāḥ)
-हायै² (-hā́yai²)
-हाभ्याम् (-hā́bhyām) -हाभ्यः (-hā́bhyaḥ)
genitive -हायाः (-hā́yāḥ)
-हायै² (-hā́yai²)
-हयोः (-háyoḥ) -हानाम् (-hā́nām)
locative -हायाम् (-hā́yām) -हयोः (-háyoḥ) -हासु (-hā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of -ह
singular dual plural
nominative -हम् (-hám) -हे (-hé) -हानि (-hā́ni)
-हा¹ (-hā́¹)
vocative -ह (-há) -हे (-hé) -हानि (-hā́ni)
-हा¹ (-hā́¹)
accusative -हम् (-hám) -हे (-hé) -हानि (-hā́ni)
-हा¹ (-hā́¹)
instrumental -हेन (-héna) -हाभ्याम् (-hā́bhyām) -हैः (-haíḥ)
-हेभिः¹ (-hébhiḥ¹)
dative -हाय (-hā́ya) -हाभ्याम् (-hā́bhyām) -हेभ्यः (-hébhyaḥ)
ablative -हात् (-hā́t) -हाभ्याम् (-hā́bhyām) -हेभ्यः (-hébhyaḥ)
genitive -हस्य (-hásya) -हयोः (-háyoḥ) -हानाम् (-hā́nām)
locative -हे (-hé) -हयोः (-háyoḥ) -हेषु (-héṣu)
  • ¹Vedic

Derived terms

[edit]