Jump to content

हुत

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From Proto-Indo-European *ǵʰutós (poured). By surface analysis, हु (hu) +‎ -त (-ta). Cognate with Ancient Greek χυτός (khutós, poured).

    Pronunciation

    [edit]

    Adjective

    [edit]

    हुत (hutá) stem (root हु)

    1. poured out
    2. offered in fire, libated
      • c. 700 BCE, Śatapatha Brāhmaṇa 2.4.1.1:
        अथ हुतेऽग्निहोत्र उपतिष्ठते । भूर्भुवः स्वरिति तत्सत्येनैवैतद्वाचं समर्धयति यदाह भूर्भुवः स्वरिति तया समृद्धयाशिषमाशास्ते सुपोषः पोषैरिति तत्पुष्टिमाशास्ते
        atha huteʼgnihotra upatiṣṭhate. bhūrbhuvaḥ svariti tatsatyenaivaitadvācaṃ samardhayati yadāha bhūrbhuvaḥ svariti tayā samṛddhayāśiṣamāśāste supoṣaḥ poṣairiti tatpuṣṭimāśāste
        Now he approaches the fires where the Agnihotra has been libated and utters: "Earth! ether! sky!" In saying "Earth! ether! sky!", he renders his speech auspicious by means of the truth, and with that (speech) thus rendered propitious he invokes a blessing:--"May I be well supplied with offspring!" whereby he prays for offspring; "--well supplied with men!" whereby he prays for men (heroes); "--well supplied with viands!' whereby he prays for prosperity.

    Declension

    [edit]
    Masculine a-stem declension of हुत
    singular dual plural
    nominative हुतः (hutáḥ) हुतौ (hutaú)
    हुता¹ (hutā́¹)
    हुताः (hutā́ḥ)
    हुतासः¹ (hutā́saḥ¹)
    vocative हुत (húta) हुतौ (hútau)
    हुता¹ (hútā¹)
    हुताः (hútāḥ)
    हुतासः¹ (hútāsaḥ¹)
    accusative हुतम् (hutám) हुतौ (hutaú)
    हुता¹ (hutā́¹)
    हुतान् (hutā́n)
    instrumental हुतेन (huténa) हुताभ्याम् (hutā́bhyām) हुतैः (hutaíḥ)
    हुतेभिः¹ (hutébhiḥ¹)
    dative हुताय (hutā́ya) हुताभ्याम् (hutā́bhyām) हुतेभ्यः (hutébhyaḥ)
    ablative हुतात् (hutā́t) हुताभ्याम् (hutā́bhyām) हुतेभ्यः (hutébhyaḥ)
    genitive हुतस्य (hutásya) हुतयोः (hutáyoḥ) हुतानाम् (hutā́nām)
    locative हुते (huté) हुतयोः (hutáyoḥ) हुतेषु (hutéṣu)
    • ¹Vedic
    Feminine ā-stem declension of हुता
    singular dual plural
    nominative हुता (hutā́) हुते (huté) हुताः (hutā́ḥ)
    vocative हुते (húte) हुते (húte) हुताः (hútāḥ)
    accusative हुताम् (hutā́m) हुते (huté) हुताः (hutā́ḥ)
    instrumental हुतया (hutáyā)
    हुता¹ (hutā́¹)
    हुताभ्याम् (hutā́bhyām) हुताभिः (hutā́bhiḥ)
    dative हुतायै (hutā́yai) हुताभ्याम् (hutā́bhyām) हुताभ्यः (hutā́bhyaḥ)
    ablative हुतायाः (hutā́yāḥ)
    हुतायै² (hutā́yai²)
    हुताभ्याम् (hutā́bhyām) हुताभ्यः (hutā́bhyaḥ)
    genitive हुतायाः (hutā́yāḥ)
    हुतायै² (hutā́yai²)
    हुतयोः (hutáyoḥ) हुतानाम् (hutā́nām)
    locative हुतायाम् (hutā́yām) हुतयोः (hutáyoḥ) हुतासु (hutā́su)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of हुत
    singular dual plural
    nominative हुतम् (hutám) हुते (huté) हुतानि (hutā́ni)
    हुता¹ (hutā́¹)
    vocative हुत (húta) हुते (húte) हुतानि (hútāni)
    हुता¹ (hútā¹)
    accusative हुतम् (hutám) हुते (huté) हुतानि (hutā́ni)
    हुता¹ (hutā́¹)
    instrumental हुतेन (huténa) हुताभ्याम् (hutā́bhyām) हुतैः (hutaíḥ)
    हुतेभिः¹ (hutébhiḥ¹)
    dative हुताय (hutā́ya) हुताभ्याम् (hutā́bhyām) हुतेभ्यः (hutébhyaḥ)
    ablative हुतात् (hutā́t) हुताभ्याम् (hutā́bhyām) हुतेभ्यः (hutébhyaḥ)
    genitive हुतस्य (hutásya) हुतयोः (hutáyoḥ) हुतानाम् (hutā́nām)
    locative हुते (huté) हुतयोः (hutáyoḥ) हुतेषु (hutéṣu)
    • ¹Vedic

    Noun

    [edit]

    हुत (hutá) stemn (root हु)

    1. oblation, offering (that which is poured)

    Declension

    [edit]
    Neuter a-stem declension of हुत
    singular dual plural
    nominative हुतम् (hutám) हुते (huté) हुतानि (hutā́ni)
    हुता¹ (hutā́¹)
    vocative हुत (húta) हुते (húte) हुतानि (hútāni)
    हुता¹ (hútā¹)
    accusative हुतम् (hutám) हुते (huté) हुतानि (hutā́ni)
    हुता¹ (hutā́¹)
    instrumental हुतेन (huténa) हुताभ्याम् (hutā́bhyām) हुतैः (hutaíḥ)
    हुतेभिः¹ (hutébhiḥ¹)
    dative हुताय (hutā́ya) हुताभ्याम् (hutā́bhyām) हुतेभ्यः (hutébhyaḥ)
    ablative हुतात् (hutā́t) हुताभ्याम् (hutā́bhyām) हुतेभ्यः (hutébhyaḥ)
    genitive हुतस्य (hutásya) हुतयोः (hutáyoḥ) हुतानाम् (hutā́nām)
    locative हुते (huté) हुतयोः (hutáyoḥ) हुतेषु (hutéṣu)
    • ¹Vedic