Jump to content

हिर

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *ǵʰerH- (string, guts).

Noun

[edit]

हिर (híra) stemm

  1. a strip, band
    Synonyms: सूत्र (sūtra), शुल्व (śulva), कशा (kaśā)

Declension

[edit]
Masculine a-stem declension of हिर
singular dual plural
nominative हिरः (híraḥ) हिरौ (hírau)
हिरा¹ (hírā¹)
हिराः (hírāḥ)
हिरासः¹ (hírāsaḥ¹)
vocative हिर (híra) हिरौ (hírau)
हिरा¹ (hírā¹)
हिराः (hírāḥ)
हिरासः¹ (hírāsaḥ¹)
accusative हिरम् (híram) हिरौ (hírau)
हिरा¹ (hírā¹)
हिरान् (hírān)
instrumental हिरेण (híreṇa) हिराभ्याम् (hírābhyām) हिरैः (híraiḥ)
हिरेभिः¹ (hírebhiḥ¹)
dative हिराय (hírāya) हिराभ्याम् (hírābhyām) हिरेभ्यः (hírebhyaḥ)
ablative हिरात् (hírāt) हिराभ्याम् (hírābhyām) हिरेभ्यः (hírebhyaḥ)
genitive हिरस्य (hírasya) हिरयोः (hírayoḥ) हिराणाम् (hírāṇām)
locative हिरे (híre) हिरयोः (hírayoḥ) हिरेषु (híreṣu)
  • ¹Vedic

References

[edit]