Jump to content

हरिमन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *ǵʰelh₃-mḗn (yellowness), from *ǵʰelh₃- (yellow).

Pronunciation

[edit]

Noun

[edit]

हरिमन् (harimán) stemm

  1. yellow colour
    1. yellowness (as a disease); jaundice
      • c. 1700 BCE – 1200 BCE, Ṛgveda 1.50.11:
        हृद्रोगं मम सूर्य हरिमाणं च नाशय ॥
        hṛdrogaṃ mama sūrya harimāṇaṃ ca nāśaya.
        O Sūrya remove my heart's disease, take from me this my yellow hue [jaundice].
      • c. 1200 BCE – 1000 BCE, Atharvaveda 9.8.1:
        हरिमाणं ते अङ्गेभ्योऽप्वामन्तरोदरात्।
        यक्ष्मोधामन्तरात्मनो बहिर्निर्मन्त्रयामहे ॥
        harimāṇaṃ te aṅgebhyoʼpvāmantarodarāt.
        yakṣmodhāmantarātmano bahirnirmantrayāmahe.
        The yellow Jaundice from thy limbs, and Colic from the parts within,
        And Phthisis from thine inward soul we charm away with this our spell.
    Synonyms: see Thesaurus:पाण्डु

Declension

[edit]
Masculine an-stem declension of हरिमन्
singular dual plural
nominative हरिमा (harimā́) हरिमाणौ (harimā́ṇau)
हरिमाणा¹ (harimā́ṇā¹)
हरिमाणः (harimā́ṇaḥ)
vocative हरिमन् (háriman) हरिमाणौ (hárimāṇau)
हरिमाणा¹ (hárimāṇā¹)
हरिमाणः (hárimāṇaḥ)
accusative हरिमाणम् (harimā́ṇam) हरिमाणौ (harimā́ṇau)
हरिमाणा¹ (harimā́ṇā¹)
हरिम्णः (harimṇáḥ)
instrumental हरिम्णा (harimṇā́) हरिमभ्याम् (harimábhyām) हरिमभिः (harimábhiḥ)
dative हरिम्णे (harimṇé) हरिमभ्याम् (harimábhyām) हरिमभ्यः (harimábhyaḥ)
ablative हरिम्णः (harimṇáḥ) हरिमभ्याम् (harimábhyām) हरिमभ्यः (harimábhyaḥ)
genitive हरिम्णः (harimṇáḥ) हरिम्णोः (harimṇóḥ) हरिम्णाम् (harimṇā́m)
locative हरिम्णि (harimṇí)
हरिमणि (harimáṇi)
हरिमन्¹ (harimán¹)
हरिम्णोः (harimṇóḥ) हरिमसु (harimásu)
  • ¹Vedic

Descendants

[edit]
  • Hindi: हरिमा (harimā) (learned)

Further reading

[edit]