Jump to content

हन्तृ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *ǰʰantŕ̥ (striker, slayer), from Proto-Indo-European *gʷʰén-tōr ~ *gʷʰn̥-tr-és (striker, slayer), from *gʷʰen- (to slay, strike). Cognate with Avestan 𐬘𐬀𐬧𐬙𐬀𐬭 (jaṇtar, striker, smasher, smiter), Old Persian 𐎩𐎫𐎼 (j-t-r /⁠jaⁿtar⁠/, smiter, crusher), Prasuni žütu (leopard). By surface analysis, हन् (han) +‎ -तृ (-tṛ).

Pronunciation

[edit]

Noun

[edit]

हन्तृ (hantṛ́ or hántṛ) stemm (root हन्)

  1. a killer, slayer, murderer
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.87.22:
      परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि ।
      धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑ताम् ॥
      pári tvāgne púraṃ vayáṃ vípraṃ sahasya dhīmahi.
      dhṛṣádvarṇaṃ divédive hantā́raṃ bhaṅgurā́vatām.
      Day by day, we set thee round us as a fort, victorious Agni, thee a Sage, of heroic race, killer of the treacherous.
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.08.1:
      नमो अग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च
      namo agrevadhāya ca dūrevadhāya ca namo hantre ca hanīyase ca
      Homage to him [Rudra] who slays from the front, to him who slays from a distance. Homage to the slayer and the most destructive.

Declension

[edit]
Masculine ṛ-stem declension of हन्तृ
singular dual plural
nominative हन्ता (hantā́) हन्तारौ (hantā́rau)
हन्तारा¹ (hantā́rā¹)
हन्तारः (hantā́raḥ)
vocative हन्तः (hántaḥ) हन्तारौ (hántārau)
हन्तारा¹ (hántārā¹)
हन्तारः (hántāraḥ)
accusative हन्तारम् (hantā́ram) हन्तारौ (hantā́rau)
हन्तारा¹ (hantā́rā¹)
हन्तॄन् (hantṝ́n)
instrumental हन्त्रा (hantrā́) हन्तृभ्याम् (hantṛ́bhyām) हन्तृभिः (hantṛ́bhiḥ)
dative हन्त्रे (hantré) हन्तृभ्याम् (hantṛ́bhyām) हन्तृभ्यः (hantṛ́bhyaḥ)
ablative हन्तुः (hantúḥ) हन्तृभ्याम् (hantṛ́bhyām) हन्तृभ्यः (hantṛ́bhyaḥ)
genitive हन्तुः (hantúḥ) हन्त्रोः (hantróḥ) हन्तॄणाम् (hantṝṇā́m)
locative हन्तरि (hantári) हन्त्रोः (hantróḥ) हन्तृषु (hantṛ́ṣu)
  • ¹Vedic
Masculine ṛ-stem declension of हन्तृ
singular dual plural
nominative हन्ता (hántā) हन्तारौ (hántārau)
हन्तारा¹ (hántārā¹)
हन्तारः (hántāraḥ)
vocative हन्तः (hántaḥ) हन्तारौ (hántārau)
हन्तारा¹ (hántārā¹)
हन्तारः (hántāraḥ)
accusative हन्तारम् (hántāram) हन्तारौ (hántārau)
हन्तारा¹ (hántārā¹)
हन्तॄन् (hántṝn)
instrumental हन्त्रा (hántrā) हन्तृभ्याम् (hántṛbhyām) हन्तृभिः (hántṛbhiḥ)
dative हन्त्रे (hántre) हन्तृभ्याम् (hántṛbhyām) हन्तृभ्यः (hántṛbhyaḥ)
ablative हन्तुः (hántuḥ) हन्तृभ्याम् (hántṛbhyām) हन्तृभ्यः (hántṛbhyaḥ)
genitive हन्तुः (hántuḥ) हन्त्रोः (hántroḥ) हन्तॄणाम् (hántṝṇām)
locative हन्तरि (hántari) हन्त्रोः (hántroḥ) हन्तृषु (hántṛṣu)
  • ¹Vedic
[edit]

Descendants

[edit]
  • Pali: hantar
  • Prakrit: 𑀳𑀁𑀢𑀼 (haṃtu)

References

[edit]