Jump to content

स्मर

From Wiktionary, the free dictionary
See also: समर

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *smarás, from Proto-Indo-Iranian *smarás, from Proto-Indo-European *(s)mer- (to remember).

Pronunciation

[edit]

Adjective

[edit]

स्मर (smará) stem

  1. remembering, recollecting (जाति-स्मर (jāti-smara))

Declension

[edit]
Masculine a-stem declension of स्मर
singular dual plural
nominative स्मरः (smaráḥ) स्मरौ (smaraú)
स्मरा¹ (smarā́¹)
स्मराः (smarā́ḥ)
स्मरासः¹ (smarā́saḥ¹)
accusative स्मरम् (smarám) स्मरौ (smaraú)
स्मरा¹ (smarā́¹)
स्मरान् (smarā́n)
instrumental स्मरेण (smaréṇa) स्मराभ्याम् (smarā́bhyām) स्मरैः (smaraíḥ)
स्मरेभिः¹ (smarébhiḥ¹)
dative स्मराय (smarā́ya) स्मराभ्याम् (smarā́bhyām) स्मरेभ्यः (smarébhyaḥ)
ablative स्मरात् (smarā́t) स्मराभ्याम् (smarā́bhyām) स्मरेभ्यः (smarébhyaḥ)
genitive स्मरस्य (smarásya) स्मरयोः (smaráyoḥ) स्मराणाम् (smarā́ṇām)
locative स्मरे (smaré) स्मरयोः (smaráyoḥ) स्मरेषु (smaréṣu)
vocative स्मर (smára) स्मरौ (smárau)
स्मरा¹ (smárā¹)
स्मराः (smárāḥ)
स्मरासः¹ (smárāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of स्मरा
singular dual plural
nominative स्मरा (smarā́) स्मरे (smaré) स्मराः (smarā́ḥ)
accusative स्मराम् (smarā́m) स्मरे (smaré) स्मराः (smarā́ḥ)
instrumental स्मरया (smaráyā)
स्मरा¹ (smarā́¹)
स्मराभ्याम् (smarā́bhyām) स्मराभिः (smarā́bhiḥ)
dative स्मरायै (smarā́yai) स्मराभ्याम् (smarā́bhyām) स्मराभ्यः (smarā́bhyaḥ)
ablative स्मरायाः (smarā́yāḥ)
स्मरायै² (smarā́yai²)
स्मराभ्याम् (smarā́bhyām) स्मराभ्यः (smarā́bhyaḥ)
genitive स्मरायाः (smarā́yāḥ)
स्मरायै² (smarā́yai²)
स्मरयोः (smaráyoḥ) स्मराणाम् (smarā́ṇām)
locative स्मरायाम् (smarā́yām) स्मरयोः (smaráyoḥ) स्मरासु (smarā́su)
vocative स्मरे (smáre) स्मरे (smáre) स्मराः (smárāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्मर
singular dual plural
nominative स्मरम् (smarám) स्मरे (smaré) स्मराणि (smarā́ṇi)
स्मरा¹ (smarā́¹)
accusative स्मरम् (smarám) स्मरे (smaré) स्मराणि (smarā́ṇi)
स्मरा¹ (smarā́¹)
instrumental स्मरेण (smaréṇa) स्मराभ्याम् (smarā́bhyām) स्मरैः (smaraíḥ)
स्मरेभिः¹ (smarébhiḥ¹)
dative स्मराय (smarā́ya) स्मराभ्याम् (smarā́bhyām) स्मरेभ्यः (smarébhyaḥ)
ablative स्मरात् (smarā́t) स्मराभ्याम् (smarā́bhyām) स्मरेभ्यः (smarébhyaḥ)
genitive स्मरस्य (smarásya) स्मरयोः (smaráyoḥ) स्मराणाम् (smarā́ṇām)
locative स्मरे (smaré) स्मरयोः (smaráyoḥ) स्मरेषु (smaréṣu)
vocative स्मर (smára) स्मरे (smáre) स्मराणि (smárāṇi)
स्मरा¹ (smárā¹)
  • ¹Vedic

Derived terms

[edit]

Noun

[edit]

स्मर (smará) stemm

  1. (ifc. f (आ).) memory, remembrance, recollection
  2. loving recollection love, (esp.) sexual love
  3. Kamadeva (god of love)
  4. an interpreter or explainer of the वेद (and ‘the god of love’)
  5. the 7th astrological mansion

Declension

[edit]
Masculine a-stem declension of स्मर
singular dual plural
nominative स्मरः (smaráḥ) स्मरौ (smaraú)
स्मरा¹ (smarā́¹)
स्मराः (smarā́ḥ)
स्मरासः¹ (smarā́saḥ¹)
accusative स्मरम् (smarám) स्मरौ (smaraú)
स्मरा¹ (smarā́¹)
स्मरान् (smarā́n)
instrumental स्मरेण (smaréṇa) स्मराभ्याम् (smarā́bhyām) स्मरैः (smaraíḥ)
स्मरेभिः¹ (smarébhiḥ¹)
dative स्मराय (smarā́ya) स्मराभ्याम् (smarā́bhyām) स्मरेभ्यः (smarébhyaḥ)
ablative स्मरात् (smarā́t) स्मराभ्याम् (smarā́bhyām) स्मरेभ्यः (smarébhyaḥ)
genitive स्मरस्य (smarásya) स्मरयोः (smaráyoḥ) स्मराणाम् (smarā́ṇām)
locative स्मरे (smaré) स्मरयोः (smaráyoḥ) स्मरेषु (smaréṣu)
vocative स्मर (smára) स्मरौ (smárau)
स्मरा¹ (smárā¹)
स्मराः (smárāḥ)
स्मरासः¹ (smárāsaḥ¹)
  • ¹Vedic

References

[edit]