Jump to content

स्पृष्ट

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit स्पृष्ट (spṛṣṭa)

Pronunciation

[edit]
  • (Delhi) IPA(key): /spɾɪʂʈ/

Adjective

[edit]

स्पृष्ट (spŕṣṭ) (indeclinable) (rare, formal)

  1. touched, felt with the hand
  2. affected or afflicted or possessed by
  3. defiled, tainted

Noun

[edit]

स्पृष्ट (spŕṣṭm (grammar)

  1. the plosive and nasal consonants of Devanagari script, from ka to ma

Declension

[edit]

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From स्पृश् (spṛś, to touch, root) +‎ -त (-ta).

Pronunciation

[edit]

Adjective

[edit]

स्पृष्ट (spṛṣṭa) stem

  1. touched, felt with the hand
  2. affected or afflicted or possessed by
  3. defiled, tainted
  4. (grammar) formed by complete contact of the organs of utterance

Declension

[edit]
Masculine a-stem declension of स्पृष्ट
singular dual plural
nominative स्पृष्टः (spṛṣṭaḥ) स्पृष्टौ (spṛṣṭau)
स्पृष्टा¹ (spṛṣṭā¹)
स्पृष्टाः (spṛṣṭāḥ)
स्पृष्टासः¹ (spṛṣṭāsaḥ¹)
vocative स्पृष्ट (spṛṣṭa) स्पृष्टौ (spṛṣṭau)
स्पृष्टा¹ (spṛṣṭā¹)
स्पृष्टाः (spṛṣṭāḥ)
स्पृष्टासः¹ (spṛṣṭāsaḥ¹)
accusative स्पृष्टम् (spṛṣṭam) स्पृष्टौ (spṛṣṭau)
स्पृष्टा¹ (spṛṣṭā¹)
स्पृष्टान् (spṛṣṭān)
instrumental स्पृष्टेन (spṛṣṭena) स्पृष्टाभ्याम् (spṛṣṭābhyām) स्पृष्टैः (spṛṣṭaiḥ)
स्पृष्टेभिः¹ (spṛṣṭebhiḥ¹)
dative स्पृष्टाय (spṛṣṭāya) स्पृष्टाभ्याम् (spṛṣṭābhyām) स्पृष्टेभ्यः (spṛṣṭebhyaḥ)
ablative स्पृष्टात् (spṛṣṭāt) स्पृष्टाभ्याम् (spṛṣṭābhyām) स्पृष्टेभ्यः (spṛṣṭebhyaḥ)
genitive स्पृष्टस्य (spṛṣṭasya) स्पृष्टयोः (spṛṣṭayoḥ) स्पृष्टानाम् (spṛṣṭānām)
locative स्पृष्टे (spṛṣṭe) स्पृष्टयोः (spṛṣṭayoḥ) स्पृष्टेषु (spṛṣṭeṣu)
  • ¹Vedic
Feminine ā-stem declension of स्पृष्टा
singular dual plural
nominative स्पृष्टा (spṛṣṭā) स्पृष्टे (spṛṣṭe) स्पृष्टाः (spṛṣṭāḥ)
vocative स्पृष्टे (spṛṣṭe) स्पृष्टे (spṛṣṭe) स्पृष्टाः (spṛṣṭāḥ)
accusative स्पृष्टाम् (spṛṣṭām) स्पृष्टे (spṛṣṭe) स्पृष्टाः (spṛṣṭāḥ)
instrumental स्पृष्टया (spṛṣṭayā)
स्पृष्टा¹ (spṛṣṭā¹)
स्पृष्टाभ्याम् (spṛṣṭābhyām) स्पृष्टाभिः (spṛṣṭābhiḥ)
dative स्पृष्टायै (spṛṣṭāyai) स्पृष्टाभ्याम् (spṛṣṭābhyām) स्पृष्टाभ्यः (spṛṣṭābhyaḥ)
ablative स्पृष्टायाः (spṛṣṭāyāḥ)
स्पृष्टायै² (spṛṣṭāyai²)
स्पृष्टाभ्याम् (spṛṣṭābhyām) स्पृष्टाभ्यः (spṛṣṭābhyaḥ)
genitive स्पृष्टायाः (spṛṣṭāyāḥ)
स्पृष्टायै² (spṛṣṭāyai²)
स्पृष्टयोः (spṛṣṭayoḥ) स्पृष्टानाम् (spṛṣṭānām)
locative स्पृष्टायाम् (spṛṣṭāyām) स्पृष्टयोः (spṛṣṭayoḥ) स्पृष्टासु (spṛṣṭāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्पृष्ट
singular dual plural
nominative स्पृष्टम् (spṛṣṭam) स्पृष्टे (spṛṣṭe) स्पृष्टानि (spṛṣṭāni)
स्पृष्टा¹ (spṛṣṭā¹)
vocative स्पृष्ट (spṛṣṭa) स्पृष्टे (spṛṣṭe) स्पृष्टानि (spṛṣṭāni)
स्पृष्टा¹ (spṛṣṭā¹)
accusative स्पृष्टम् (spṛṣṭam) स्पृष्टे (spṛṣṭe) स्पृष्टानि (spṛṣṭāni)
स्पृष्टा¹ (spṛṣṭā¹)
instrumental स्पृष्टेन (spṛṣṭena) स्पृष्टाभ्याम् (spṛṣṭābhyām) स्पृष्टैः (spṛṣṭaiḥ)
स्पृष्टेभिः¹ (spṛṣṭebhiḥ¹)
dative स्पृष्टाय (spṛṣṭāya) स्पृष्टाभ्याम् (spṛṣṭābhyām) स्पृष्टेभ्यः (spṛṣṭebhyaḥ)
ablative स्पृष्टात् (spṛṣṭāt) स्पृष्टाभ्याम् (spṛṣṭābhyām) स्पृष्टेभ्यः (spṛṣṭebhyaḥ)
genitive स्पृष्टस्य (spṛṣṭasya) स्पृष्टयोः (spṛṣṭayoḥ) स्पृष्टानाम् (spṛṣṭānām)
locative स्पृष्टे (spṛṣṭe) स्पृष्टयोः (spṛṣṭayoḥ) स्पृष्टेषु (spṛṣṭeṣu)
  • ¹Vedic

Noun

[edit]

स्पृष्ट (spṛṣṭa) stemm

  1. the plosive and nasal consonants of Devanagari script, from ka to ma

Declension

[edit]
Masculine a-stem declension of स्पृष्ट
singular dual plural
nominative स्पृष्टः (spṛṣṭaḥ) स्पृष्टौ (spṛṣṭau)
स्पृष्टा¹ (spṛṣṭā¹)
स्पृष्टाः (spṛṣṭāḥ)
स्पृष्टासः¹ (spṛṣṭāsaḥ¹)
vocative स्पृष्ट (spṛṣṭa) स्पृष्टौ (spṛṣṭau)
स्पृष्टा¹ (spṛṣṭā¹)
स्पृष्टाः (spṛṣṭāḥ)
स्पृष्टासः¹ (spṛṣṭāsaḥ¹)
accusative स्पृष्टम् (spṛṣṭam) स्पृष्टौ (spṛṣṭau)
स्पृष्टा¹ (spṛṣṭā¹)
स्पृष्टान् (spṛṣṭān)
instrumental स्पृष्टेन (spṛṣṭena) स्पृष्टाभ्याम् (spṛṣṭābhyām) स्पृष्टैः (spṛṣṭaiḥ)
स्पृष्टेभिः¹ (spṛṣṭebhiḥ¹)
dative स्पृष्टाय (spṛṣṭāya) स्पृष्टाभ्याम् (spṛṣṭābhyām) स्पृष्टेभ्यः (spṛṣṭebhyaḥ)
ablative स्पृष्टात् (spṛṣṭāt) स्पृष्टाभ्याम् (spṛṣṭābhyām) स्पृष्टेभ्यः (spṛṣṭebhyaḥ)
genitive स्पृष्टस्य (spṛṣṭasya) स्पृष्टयोः (spṛṣṭayoḥ) स्पृष्टानाम् (spṛṣṭānām)
locative स्पृष्टे (spṛṣṭe) स्पृष्टयोः (spṛṣṭayoḥ) स्पृष्टेषु (spṛṣṭeṣu)
  • ¹Vedic

Descendants

[edit]
  • Hindi: स्पृष्ट (spŕṣṭ) (learned)

References

[edit]