Jump to content

सौम्य

From Wiktionary, the free dictionary

Hindi

[edit]
Hindi Wikipedia has an article on:
Wikipedia hi

Etymology

[edit]

Borrowed from Sanskrit सौम्य (saumya)

Pronunciation

[edit]

Adjective

[edit]

सौम्य (saumya) (feminine सौम्या)

  1. mild, placid, amiable, gentle
  2. (relational, uncommon) pertaining to the moon
  3. (relational, uncommon) pertaining to the soma drink

Proper noun

[edit]

सौम्य (saumyam (feminine सौम्या)

  1. a male given name, Soumya, Saumya, from Sanskrit

Derived terms

[edit]

References

[edit]
  • Bahri, Caturvedi, Dasa-Hindi (2022) “सौम्य”, in Digital Dictionaries of South Asia [Combined Hindi Dictionaries]

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vrddhi derivative of सोम (sóma) with a -य (-ya) extension.

Pronunciation

[edit]

Adjective

[edit]

सौम्य (saúmya) stem

  1. related or pertaining to Soma
  2. cool and moist
  3. northern
  4. resembling the moon
  5. auspicious
  6. happy, pleasant, cheerful

Declension

[edit]
Masculine a-stem declension of सौम्य
singular dual plural
nominative सौम्यः (saúmyaḥ) सौम्यौ (saúmyau)
सौम्या¹ (saúmyā¹)
सौम्याः (saúmyāḥ)
सौम्यासः¹ (saúmyāsaḥ¹)
vocative सौम्य (saúmya) सौम्यौ (saúmyau)
सौम्या¹ (saúmyā¹)
सौम्याः (saúmyāḥ)
सौम्यासः¹ (saúmyāsaḥ¹)
accusative सौम्यम् (saúmyam) सौम्यौ (saúmyau)
सौम्या¹ (saúmyā¹)
सौम्यान् (saúmyān)
instrumental सौम्येन (saúmyena) सौम्याभ्याम् (saúmyābhyām) सौम्यैः (saúmyaiḥ)
सौम्येभिः¹ (saúmyebhiḥ¹)
dative सौम्याय (saúmyāya) सौम्याभ्याम् (saúmyābhyām) सौम्येभ्यः (saúmyebhyaḥ)
ablative सौम्यात् (saúmyāt) सौम्याभ्याम् (saúmyābhyām) सौम्येभ्यः (saúmyebhyaḥ)
genitive सौम्यस्य (saúmyasya) सौम्ययोः (saúmyayoḥ) सौम्यानाम् (saúmyānām)
locative सौम्ये (saúmye) सौम्ययोः (saúmyayoḥ) सौम्येषु (saúmyeṣu)
  • ¹Vedic
Feminine ā-stem declension of सौम्या
singular dual plural
nominative सौम्या (saúmyā) सौम्ये (saúmye) सौम्याः (saúmyāḥ)
vocative सौम्ये (saúmye) सौम्ये (saúmye) सौम्याः (saúmyāḥ)
accusative सौम्याम् (saúmyām) सौम्ये (saúmye) सौम्याः (saúmyāḥ)
instrumental सौम्यया (saúmyayā)
सौम्या¹ (saúmyā¹)
सौम्याभ्याम् (saúmyābhyām) सौम्याभिः (saúmyābhiḥ)
dative सौम्यायै (saúmyāyai) सौम्याभ्याम् (saúmyābhyām) सौम्याभ्यः (saúmyābhyaḥ)
ablative सौम्यायाः (saúmyāyāḥ)
सौम्यायै² (saúmyāyai²)
सौम्याभ्याम् (saúmyābhyām) सौम्याभ्यः (saúmyābhyaḥ)
genitive सौम्यायाः (saúmyāyāḥ)
सौम्यायै² (saúmyāyai²)
सौम्ययोः (saúmyayoḥ) सौम्यानाम् (saúmyānām)
locative सौम्यायाम् (saúmyāyām) सौम्ययोः (saúmyayoḥ) सौम्यासु (saúmyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सौम्य
singular dual plural
nominative सौम्यम् (saúmyam) सौम्ये (saúmye) सौम्यानि (saúmyāni)
सौम्या¹ (saúmyā¹)
vocative सौम्य (saúmya) सौम्ये (saúmye) सौम्यानि (saúmyāni)
सौम्या¹ (saúmyā¹)
accusative सौम्यम् (saúmyam) सौम्ये (saúmye) सौम्यानि (saúmyāni)
सौम्या¹ (saúmyā¹)
instrumental सौम्येन (saúmyena) सौम्याभ्याम् (saúmyābhyām) सौम्यैः (saúmyaiḥ)
सौम्येभिः¹ (saúmyebhiḥ¹)
dative सौम्याय (saúmyāya) सौम्याभ्याम् (saúmyābhyām) सौम्येभ्यः (saúmyebhyaḥ)
ablative सौम्यात् (saúmyāt) सौम्याभ्याम् (saúmyābhyām) सौम्येभ्यः (saúmyebhyaḥ)
genitive सौम्यस्य (saúmyasya) सौम्ययोः (saúmyayoḥ) सौम्यानाम् (saúmyānām)
locative सौम्ये (saúmye) सौम्ययोः (saúmyayoḥ) सौम्येषु (saúmyeṣu)
  • ¹Vedic