Jump to content

सोढ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *saždʰás, from Proto-Indo-European *seǵʰ- (to overcome). See also साढ (sāḍha).

Pronunciation

[edit]

Adjective

[edit]

सोढ (soḍha) stem

  1. borne, endured, tolerated, suffered

Declension

[edit]
Masculine a-stem declension of सोढ
singular dual plural
nominative सोढः (soḍhaḥ) सोढौ (soḍhau)
सोढा¹ (soḍhā¹)
सोढाः (soḍhāḥ)
सोढासः¹ (soḍhāsaḥ¹)
vocative सोढ (soḍha) सोढौ (soḍhau)
सोढा¹ (soḍhā¹)
सोढाः (soḍhāḥ)
सोढासः¹ (soḍhāsaḥ¹)
accusative सोढम् (soḍham) सोढौ (soḍhau)
सोढा¹ (soḍhā¹)
सोढान् (soḍhān)
instrumental सोढेन (soḍhena) सोढाभ्याम् (soḍhābhyām) सोढैः (soḍhaiḥ)
सोढेभिः¹ (soḍhebhiḥ¹)
dative सोढाय (soḍhāya) सोढाभ्याम् (soḍhābhyām) सोढेभ्यः (soḍhebhyaḥ)
ablative सोढात् (soḍhāt) सोढाभ्याम् (soḍhābhyām) सोढेभ्यः (soḍhebhyaḥ)
genitive सोढस्य (soḍhasya) सोढयोः (soḍhayoḥ) सोढानाम् (soḍhānām)
locative सोढे (soḍhe) सोढयोः (soḍhayoḥ) सोढेषु (soḍheṣu)
  • ¹Vedic
Feminine ā-stem declension of सोढा
singular dual plural
nominative सोढा (soḍhā) सोढे (soḍhe) सोढाः (soḍhāḥ)
vocative सोढे (soḍhe) सोढे (soḍhe) सोढाः (soḍhāḥ)
accusative सोढाम् (soḍhām) सोढे (soḍhe) सोढाः (soḍhāḥ)
instrumental सोढया (soḍhayā)
सोढा¹ (soḍhā¹)
सोढाभ्याम् (soḍhābhyām) सोढाभिः (soḍhābhiḥ)
dative सोढायै (soḍhāyai) सोढाभ्याम् (soḍhābhyām) सोढाभ्यः (soḍhābhyaḥ)
ablative सोढायाः (soḍhāyāḥ)
सोढायै² (soḍhāyai²)
सोढाभ्याम् (soḍhābhyām) सोढाभ्यः (soḍhābhyaḥ)
genitive सोढायाः (soḍhāyāḥ)
सोढायै² (soḍhāyai²)
सोढयोः (soḍhayoḥ) सोढानाम् (soḍhānām)
locative सोढायाम् (soḍhāyām) सोढयोः (soḍhayoḥ) सोढासु (soḍhāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सोढ
singular dual plural
nominative सोढम् (soḍham) सोढे (soḍhe) सोढानि (soḍhāni)
सोढा¹ (soḍhā¹)
vocative सोढ (soḍha) सोढे (soḍhe) सोढानि (soḍhāni)
सोढा¹ (soḍhā¹)
accusative सोढम् (soḍham) सोढे (soḍhe) सोढानि (soḍhāni)
सोढा¹ (soḍhā¹)
instrumental सोढेन (soḍhena) सोढाभ्याम् (soḍhābhyām) सोढैः (soḍhaiḥ)
सोढेभिः¹ (soḍhebhiḥ¹)
dative सोढाय (soḍhāya) सोढाभ्याम् (soḍhābhyām) सोढेभ्यः (soḍhebhyaḥ)
ablative सोढात् (soḍhāt) सोढाभ्याम् (soḍhābhyām) सोढेभ्यः (soḍhebhyaḥ)
genitive सोढस्य (soḍhasya) सोढयोः (soḍhayoḥ) सोढानाम् (soḍhānām)
locative सोढे (soḍhe) सोढयोः (soḍhayoḥ) सोढेषु (soḍheṣu)
  • ¹Vedic

Descendants

[edit]
  • Maharastri Prakrit: 𑀲𑁄𑀠 (soḍha)