Jump to content

सुगन्ध

From Wiktionary, the free dictionary

Hindi

[edit]

Pronunciation

[edit]
  • (Delhi) IPA(key): /sʊ.ɡənd̪ʱ/, [sʊ.ɡɐ̃n̪d̪ʱ]

Noun

[edit]

सुगन्ध (sugandh?

  1. Alternative spelling of सुगंध (sugandh)

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of सु- (su-, good) +‎ गन्ध (gandhá, smell).

Pronunciation

[edit]

Noun

[edit]

सुगन्ध (sugandhá) stemm

  1. a pleasant fragrant smell, fragrance
  2. a perfume

Declension

[edit]
Masculine a-stem declension of सुगन्ध
singular dual plural
nominative सुगन्धः (sugandháḥ) सुगन्धौ (sugandhaú)
सुगन्धा¹ (sugandhā́¹)
सुगन्धाः (sugandhā́ḥ)
सुगन्धासः¹ (sugandhā́saḥ¹)
vocative सुगन्ध (súgandha) सुगन्धौ (súgandhau)
सुगन्धा¹ (súgandhā¹)
सुगन्धाः (súgandhāḥ)
सुगन्धासः¹ (súgandhāsaḥ¹)
accusative सुगन्धम् (sugandhám) सुगन्धौ (sugandhaú)
सुगन्धा¹ (sugandhā́¹)
सुगन्धान् (sugandhā́n)
instrumental सुगन्धेन (sugandhéna) सुगन्धाभ्याम् (sugandhā́bhyām) सुगन्धैः (sugandhaíḥ)
सुगन्धेभिः¹ (sugandhébhiḥ¹)
dative सुगन्धाय (sugandhā́ya) सुगन्धाभ्याम् (sugandhā́bhyām) सुगन्धेभ्यः (sugandhébhyaḥ)
ablative सुगन्धात् (sugandhā́t) सुगन्धाभ्याम् (sugandhā́bhyām) सुगन्धेभ्यः (sugandhébhyaḥ)
genitive सुगन्धस्य (sugandhásya) सुगन्धयोः (sugandháyoḥ) सुगन्धानाम् (sugandhā́nām)
locative सुगन्धे (sugandhé) सुगन्धयोः (sugandháyoḥ) सुगन्धेषु (sugandhéṣu)
  • ¹Vedic

Adjective

[edit]

सुगन्ध (sugandhá) stem

  1. fragrant; having a pleasant smell

Declension

[edit]
Masculine a-stem declension of सुगन्ध
singular dual plural
nominative सुगन्धः (sugandháḥ) सुगन्धौ (sugandhaú)
सुगन्धा¹ (sugandhā́¹)
सुगन्धाः (sugandhā́ḥ)
सुगन्धासः¹ (sugandhā́saḥ¹)
vocative सुगन्ध (súgandha) सुगन्धौ (súgandhau)
सुगन्धा¹ (súgandhā¹)
सुगन्धाः (súgandhāḥ)
सुगन्धासः¹ (súgandhāsaḥ¹)
accusative सुगन्धम् (sugandhám) सुगन्धौ (sugandhaú)
सुगन्धा¹ (sugandhā́¹)
सुगन्धान् (sugandhā́n)
instrumental सुगन्धेन (sugandhéna) सुगन्धाभ्याम् (sugandhā́bhyām) सुगन्धैः (sugandhaíḥ)
सुगन्धेभिः¹ (sugandhébhiḥ¹)
dative सुगन्धाय (sugandhā́ya) सुगन्धाभ्याम् (sugandhā́bhyām) सुगन्धेभ्यः (sugandhébhyaḥ)
ablative सुगन्धात् (sugandhā́t) सुगन्धाभ्याम् (sugandhā́bhyām) सुगन्धेभ्यः (sugandhébhyaḥ)
genitive सुगन्धस्य (sugandhásya) सुगन्धयोः (sugandháyoḥ) सुगन्धानाम् (sugandhā́nām)
locative सुगन्धे (sugandhé) सुगन्धयोः (sugandháyoḥ) सुगन्धेषु (sugandhéṣu)
  • ¹Vedic
Feminine ā-stem declension of सुगन्धा
singular dual plural
nominative सुगन्धा (sugandhā́) सुगन्धे (sugandhé) सुगन्धाः (sugandhā́ḥ)
vocative सुगन्धे (súgandhe) सुगन्धे (súgandhe) सुगन्धाः (súgandhāḥ)
accusative सुगन्धाम् (sugandhā́m) सुगन्धे (sugandhé) सुगन्धाः (sugandhā́ḥ)
instrumental सुगन्धया (sugandháyā)
सुगन्धा¹ (sugandhā́¹)
सुगन्धाभ्याम् (sugandhā́bhyām) सुगन्धाभिः (sugandhā́bhiḥ)
dative सुगन्धायै (sugandhā́yai) सुगन्धाभ्याम् (sugandhā́bhyām) सुगन्धाभ्यः (sugandhā́bhyaḥ)
ablative सुगन्धायाः (sugandhā́yāḥ)
सुगन्धायै² (sugandhā́yai²)
सुगन्धाभ्याम् (sugandhā́bhyām) सुगन्धाभ्यः (sugandhā́bhyaḥ)
genitive सुगन्धायाः (sugandhā́yāḥ)
सुगन्धायै² (sugandhā́yai²)
सुगन्धयोः (sugandháyoḥ) सुगन्धानाम् (sugandhā́nām)
locative सुगन्धायाम् (sugandhā́yām) सुगन्धयोः (sugandháyoḥ) सुगन्धासु (sugandhā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of सुगन्धी
singular dual plural
nominative सुगन्धी (sugandhī́) सुगन्ध्यौ (sugandhyaù)
सुगन्धी¹ (sugandhī́¹)
सुगन्ध्यः (sugandhyàḥ)
सुगन्धीः¹ (sugandhī́ḥ¹)
vocative सुगन्धि (súgandhi) सुगन्ध्यौ (súgandhyau)
सुगन्धी¹ (súgandhī¹)
सुगन्ध्यः (súgandhyaḥ)
सुगन्धीः¹ (súgandhīḥ¹)
accusative सुगन्धीम् (sugandhī́m) सुगन्ध्यौ (sugandhyaù)
सुगन्धी¹ (sugandhī́¹)
सुगन्धीः (sugandhī́ḥ)
instrumental सुगन्ध्या (sugandhyā́) सुगन्धीभ्याम् (sugandhī́bhyām) सुगन्धीभिः (sugandhī́bhiḥ)
dative सुगन्ध्यै (sugandhyaí) सुगन्धीभ्याम् (sugandhī́bhyām) सुगन्धीभ्यः (sugandhī́bhyaḥ)
ablative सुगन्ध्याः (sugandhyā́ḥ)
सुगन्ध्यै² (sugandhyaí²)
सुगन्धीभ्याम् (sugandhī́bhyām) सुगन्धीभ्यः (sugandhī́bhyaḥ)
genitive सुगन्ध्याः (sugandhyā́ḥ)
सुगन्ध्यै² (sugandhyaí²)
सुगन्ध्योः (sugandhyóḥ) सुगन्धीनाम् (sugandhī́nām)
locative सुगन्ध्याम् (sugandhyā́m) सुगन्ध्योः (sugandhyóḥ) सुगन्धीषु (sugandhī́ṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुगन्ध
singular dual plural
nominative सुगन्धम् (sugandhám) सुगन्धे (sugandhé) सुगन्धानि (sugandhā́ni)
सुगन्धा¹ (sugandhā́¹)
vocative सुगन्ध (súgandha) सुगन्धे (súgandhe) सुगन्धानि (súgandhāni)
सुगन्धा¹ (súgandhā¹)
accusative सुगन्धम् (sugandhám) सुगन्धे (sugandhé) सुगन्धानि (sugandhā́ni)
सुगन्धा¹ (sugandhā́¹)
instrumental सुगन्धेन (sugandhéna) सुगन्धाभ्याम् (sugandhā́bhyām) सुगन्धैः (sugandhaíḥ)
सुगन्धेभिः¹ (sugandhébhiḥ¹)
dative सुगन्धाय (sugandhā́ya) सुगन्धाभ्याम् (sugandhā́bhyām) सुगन्धेभ्यः (sugandhébhyaḥ)
ablative सुगन्धात् (sugandhā́t) सुगन्धाभ्याम् (sugandhā́bhyām) सुगन्धेभ्यः (sugandhébhyaḥ)
genitive सुगन्धस्य (sugandhásya) सुगन्धयोः (sugandháyoḥ) सुगन्धानाम् (sugandhā́nām)
locative सुगन्धे (sugandhé) सुगन्धयोः (sugandháyoḥ) सुगन्धेषु (sugandhéṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]