Jump to content

सार्ध

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From स- (sa-, together with; plus) +‎ अर्ध (ardha, half).

Pronunciation

[edit]

Adjective

[edit]

सार्ध (sārdha) stem

  1. joined with one half; plus one half; increased by half
    द्वेशतेसार्धेdveśatesārdhetwo hundred and fifty; lit. "two hundreds plus a half (hundred)"

Declension

[edit]
Masculine a-stem declension of सार्ध
singular dual plural
nominative सार्धः (sārdhaḥ) सार्धौ (sārdhau)
सार्धा¹ (sārdhā¹)
सार्धाः (sārdhāḥ)
सार्धासः¹ (sārdhāsaḥ¹)
vocative सार्ध (sārdha) सार्धौ (sārdhau)
सार्धा¹ (sārdhā¹)
सार्धाः (sārdhāḥ)
सार्धासः¹ (sārdhāsaḥ¹)
accusative सार्धम् (sārdham) सार्धौ (sārdhau)
सार्धा¹ (sārdhā¹)
सार्धान् (sārdhān)
instrumental सार्धेन (sārdhena) सार्धाभ्याम् (sārdhābhyām) सार्धैः (sārdhaiḥ)
सार्धेभिः¹ (sārdhebhiḥ¹)
dative सार्धाय (sārdhāya) सार्धाभ्याम् (sārdhābhyām) सार्धेभ्यः (sārdhebhyaḥ)
ablative सार्धात् (sārdhāt) सार्धाभ्याम् (sārdhābhyām) सार्धेभ्यः (sārdhebhyaḥ)
genitive सार्धस्य (sārdhasya) सार्धयोः (sārdhayoḥ) सार्धानाम् (sārdhānām)
locative सार्धे (sārdhe) सार्धयोः (sārdhayoḥ) सार्धेषु (sārdheṣu)
  • ¹Vedic
Feminine ā-stem declension of सार्धा
singular dual plural
nominative सार्धा (sārdhā) सार्धे (sārdhe) सार्धाः (sārdhāḥ)
vocative सार्धे (sārdhe) सार्धे (sārdhe) सार्धाः (sārdhāḥ)
accusative सार्धाम् (sārdhām) सार्धे (sārdhe) सार्धाः (sārdhāḥ)
instrumental सार्धया (sārdhayā)
सार्धा¹ (sārdhā¹)
सार्धाभ्याम् (sārdhābhyām) सार्धाभिः (sārdhābhiḥ)
dative सार्धायै (sārdhāyai) सार्धाभ्याम् (sārdhābhyām) सार्धाभ्यः (sārdhābhyaḥ)
ablative सार्धायाः (sārdhāyāḥ)
सार्धायै² (sārdhāyai²)
सार्धाभ्याम् (sārdhābhyām) सार्धाभ्यः (sārdhābhyaḥ)
genitive सार्धायाः (sārdhāyāḥ)
सार्धायै² (sārdhāyai²)
सार्धयोः (sārdhayoḥ) सार्धानाम् (sārdhānām)
locative सार्धायाम् (sārdhāyām) सार्धयोः (sārdhayoḥ) सार्धासु (sārdhāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सार्ध
singular dual plural
nominative सार्धम् (sārdham) सार्धे (sārdhe) सार्धानि (sārdhāni)
सार्धा¹ (sārdhā¹)
vocative सार्ध (sārdha) सार्धे (sārdhe) सार्धानि (sārdhāni)
सार्धा¹ (sārdhā¹)
accusative सार्धम् (sārdham) सार्धे (sārdhe) सार्धानि (sārdhāni)
सार्धा¹ (sārdhā¹)
instrumental सार्धेन (sārdhena) सार्धाभ्याम् (sārdhābhyām) सार्धैः (sārdhaiḥ)
सार्धेभिः¹ (sārdhebhiḥ¹)
dative सार्धाय (sārdhāya) सार्धाभ्याम् (sārdhābhyām) सार्धेभ्यः (sārdhebhyaḥ)
ablative सार्धात् (sārdhāt) सार्धाभ्याम् (sārdhābhyām) सार्धेभ्यः (sārdhebhyaḥ)
genitive सार्धस्य (sārdhasya) सार्धयोः (sārdhayoḥ) सार्धानाम् (sārdhānām)
locative सार्धे (sārdhe) सार्धयोः (sārdhayoḥ) सार्धेषु (sārdheṣu)
  • ¹Vedic

Derived terms

[edit]
  • सार्धम् (sārdham, jointly; together; along with, adverb), from the neuter accusative.

References

[edit]