Jump to content

साण्ड

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(sa, with) +‎ आण्ड (āṇḍa, testicle).

Pronunciation

[edit]

Adjective

[edit]

साण्ड (sā́ṇḍa) stem

  1. (of a bull) having testicles, uncastrated

Declension

[edit]
Masculine a-stem declension of साण्ड
singular dual plural
nominative साण्डः (sā́ṇḍaḥ) साण्डौ (sā́ṇḍau)
साण्डा¹ (sā́ṇḍā¹)
साण्डाः (sā́ṇḍāḥ)
साण्डासः¹ (sā́ṇḍāsaḥ¹)
vocative साण्ड (sā́ṇḍa) साण्डौ (sā́ṇḍau)
साण्डा¹ (sā́ṇḍā¹)
साण्डाः (sā́ṇḍāḥ)
साण्डासः¹ (sā́ṇḍāsaḥ¹)
accusative साण्डम् (sā́ṇḍam) साण्डौ (sā́ṇḍau)
साण्डा¹ (sā́ṇḍā¹)
साण्डान् (sā́ṇḍān)
instrumental साण्डेन (sā́ṇḍena) साण्डाभ्याम् (sā́ṇḍābhyām) साण्डैः (sā́ṇḍaiḥ)
साण्डेभिः¹ (sā́ṇḍebhiḥ¹)
dative साण्डाय (sā́ṇḍāya) साण्डाभ्याम् (sā́ṇḍābhyām) साण्डेभ्यः (sā́ṇḍebhyaḥ)
ablative साण्डात् (sā́ṇḍāt) साण्डाभ्याम् (sā́ṇḍābhyām) साण्डेभ्यः (sā́ṇḍebhyaḥ)
genitive साण्डस्य (sā́ṇḍasya) साण्डयोः (sā́ṇḍayoḥ) साण्डानाम् (sā́ṇḍānām)
locative साण्डे (sā́ṇḍe) साण्डयोः (sā́ṇḍayoḥ) साण्डेषु (sā́ṇḍeṣu)
  • ¹Vedic

Descendants

[edit]