Jump to content

सम्मार्जनी

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]
This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.
Particularly: “Seems to be from a nominal form of the verb सम्मार्जति (sammārjati, to wipe, clean, sweep), itself a combination of सम (sama) and the root मृज् (mṛj, to wipe).”

Pronunciation

[edit]

Noun

[edit]

सम्मार्जनी (sammārjanī) stemf

  1. a broom

Declension

[edit]
Feminine ī-stem declension of सम्मार्जनी
singular dual plural
nominative सम्मार्जनी (sammārjanī) सम्मार्जन्यौ (sammārjanyau)
सम्मार्जनी¹ (sammārjanī¹)
सम्मार्जन्यः (sammārjanyaḥ)
सम्मार्जनीः¹ (sammārjanīḥ¹)
vocative सम्मार्जनि (sammārjani) सम्मार्जन्यौ (sammārjanyau)
सम्मार्जनी¹ (sammārjanī¹)
सम्मार्जन्यः (sammārjanyaḥ)
सम्मार्जनीः¹ (sammārjanīḥ¹)
accusative सम्मार्जनीम् (sammārjanīm) सम्मार्जन्यौ (sammārjanyau)
सम्मार्जनी¹ (sammārjanī¹)
सम्मार्जनीः (sammārjanīḥ)
instrumental सम्मार्जन्या (sammārjanyā) सम्मार्जनीभ्याम् (sammārjanībhyām) सम्मार्जनीभिः (sammārjanībhiḥ)
dative सम्मार्जन्यै (sammārjanyai) सम्मार्जनीभ्याम् (sammārjanībhyām) सम्मार्जनीभ्यः (sammārjanībhyaḥ)
ablative सम्मार्जन्याः (sammārjanyāḥ)
सम्मार्जन्यै² (sammārjanyai²)
सम्मार्जनीभ्याम् (sammārjanībhyām) सम्मार्जनीभ्यः (sammārjanībhyaḥ)
genitive सम्मार्जन्याः (sammārjanyāḥ)
सम्मार्जन्यै² (sammārjanyai²)
सम्मार्जन्योः (sammārjanyoḥ) सम्मार्जनीनाम् (sammārjanīnām)
locative सम्मार्जन्याम् (sammārjanyām) सम्मार्जन्योः (sammārjanyoḥ) सम्मार्जनीषु (sammārjanīṣu)
  • ¹Vedic
  • ²Brāhmaṇas