सत्यवती

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Proper noun

[edit]

सत्यवती (satyavatī) stemf

  1. Satyavati, wife of Shantanu, mother of Vyasa, चित्राङ्गद and विचित्रवीर्य

Declension

[edit]
Feminine ī-stem declension of सत्यवती (satyavatī)
Singular Dual Plural
Nominative सत्यवती
satyavatī
सत्यवत्यौ / सत्यवती¹
satyavatyau / satyavatī¹
सत्यवत्यः / सत्यवतीः¹
satyavatyaḥ / satyavatīḥ¹
Vocative सत्यवति
satyavati
सत्यवत्यौ / सत्यवती¹
satyavatyau / satyavatī¹
सत्यवत्यः / सत्यवतीः¹
satyavatyaḥ / satyavatīḥ¹
Accusative सत्यवतीम्
satyavatīm
सत्यवत्यौ / सत्यवती¹
satyavatyau / satyavatī¹
सत्यवतीः
satyavatīḥ
Instrumental सत्यवत्या
satyavatyā
सत्यवतीभ्याम्
satyavatībhyām
सत्यवतीभिः
satyavatībhiḥ
Dative सत्यवत्यै
satyavatyai
सत्यवतीभ्याम्
satyavatībhyām
सत्यवतीभ्यः
satyavatībhyaḥ
Ablative सत्यवत्याः / सत्यवत्यै²
satyavatyāḥ / satyavatyai²
सत्यवतीभ्याम्
satyavatībhyām
सत्यवतीभ्यः
satyavatībhyaḥ
Genitive सत्यवत्याः / सत्यवत्यै²
satyavatyāḥ / satyavatyai²
सत्यवत्योः
satyavatyoḥ
सत्यवतीनाम्
satyavatīnām
Locative सत्यवत्याम्
satyavatyām
सत्यवत्योः
satyavatyoḥ
सत्यवतीषु
satyavatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas