Jump to content

सत्ति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

सद् (sad, root) +‎ -ति (-ti)

Pronunciation

[edit]

Noun

[edit]

सत्ति (satti) stemf

  1. sitting
  2. beginning

Declension

[edit]
Feminine i-stem declension of सत्ति
singular dual plural
nominative सत्तिः (sattiḥ) सत्ती (sattī) सत्तयः (sattayaḥ)
vocative सत्ते (satte) सत्ती (sattī) सत्तयः (sattayaḥ)
accusative सत्तिम् (sattim) सत्ती (sattī) सत्तीः (sattīḥ)
instrumental सत्त्या (sattyā)
सत्ती¹ (sattī¹)
सत्तिभ्याम् (sattibhyām) सत्तिभिः (sattibhiḥ)
dative सत्तये (sattaye)
सत्त्यै² (sattyai²)
सत्ती¹ (sattī¹)
सत्तिभ्याम् (sattibhyām) सत्तिभ्यः (sattibhyaḥ)
ablative सत्तेः (satteḥ)
सत्त्याः² (sattyāḥ²)
सत्त्यै³ (sattyai³)
सत्तिभ्याम् (sattibhyām) सत्तिभ्यः (sattibhyaḥ)
genitive सत्तेः (satteḥ)
सत्त्याः² (sattyāḥ²)
सत्त्यै³ (sattyai³)
सत्त्योः (sattyoḥ) सत्तीनाम् (sattīnām)
locative सत्तौ (sattau)
सत्त्याम्² (sattyām²)
सत्ता¹ (sattā¹)
सत्त्योः (sattyoḥ) सत्तिषु (sattiṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

[edit]