Jump to content

सञ्जय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Adjective

[edit]

सञ्जय (sañjayá) stem

  1. Pronunciation spelling of संजय (saṃjaya).

Declension

[edit]
Masculine a-stem declension of सञ्जय
singular dual plural
nominative सञ्जयः (sañjayáḥ) सञ्जयौ (sañjayaú)
सञ्जया¹ (sañjayā́¹)
सञ्जयाः (sañjayā́ḥ)
सञ्जयासः¹ (sañjayā́saḥ¹)
vocative सञ्जय (sáñjaya) सञ्जयौ (sáñjayau)
सञ्जया¹ (sáñjayā¹)
सञ्जयाः (sáñjayāḥ)
सञ्जयासः¹ (sáñjayāsaḥ¹)
accusative सञ्जयम् (sañjayám) सञ्जयौ (sañjayaú)
सञ्जया¹ (sañjayā́¹)
सञ्जयान् (sañjayā́n)
instrumental सञ्जयेन (sañjayéna) सञ्जयाभ्याम् (sañjayā́bhyām) सञ्जयैः (sañjayaíḥ)
सञ्जयेभिः¹ (sañjayébhiḥ¹)
dative सञ्जयाय (sañjayā́ya) सञ्जयाभ्याम् (sañjayā́bhyām) सञ्जयेभ्यः (sañjayébhyaḥ)
ablative सञ्जयात् (sañjayā́t) सञ्जयाभ्याम् (sañjayā́bhyām) सञ्जयेभ्यः (sañjayébhyaḥ)
genitive सञ्जयस्य (sañjayásya) सञ्जययोः (sañjayáyoḥ) सञ्जयानाम् (sañjayā́nām)
locative सञ्जये (sañjayé) सञ्जययोः (sañjayáyoḥ) सञ्जयेषु (sañjayéṣu)
  • ¹Vedic
Feminine ā-stem declension of सञ्जया
singular dual plural
nominative सञ्जया (sañjayā́) सञ्जये (sañjayé) सञ्जयाः (sañjayā́ḥ)
vocative सञ्जये (sáñjaye) सञ्जये (sáñjaye) सञ्जयाः (sáñjayāḥ)
accusative सञ्जयाम् (sañjayā́m) सञ्जये (sañjayé) सञ्जयाः (sañjayā́ḥ)
instrumental सञ्जयया (sañjayáyā)
सञ्जया¹ (sañjayā́¹)
सञ्जयाभ्याम् (sañjayā́bhyām) सञ्जयाभिः (sañjayā́bhiḥ)
dative सञ्जयायै (sañjayā́yai) सञ्जयाभ्याम् (sañjayā́bhyām) सञ्जयाभ्यः (sañjayā́bhyaḥ)
ablative सञ्जयायाः (sañjayā́yāḥ)
सञ्जयायै² (sañjayā́yai²)
सञ्जयाभ्याम् (sañjayā́bhyām) सञ्जयाभ्यः (sañjayā́bhyaḥ)
genitive सञ्जयायाः (sañjayā́yāḥ)
सञ्जयायै² (sañjayā́yai²)
सञ्जययोः (sañjayáyoḥ) सञ्जयानाम् (sañjayā́nām)
locative सञ्जयायाम् (sañjayā́yām) सञ्जययोः (sañjayáyoḥ) सञ्जयासु (sañjayā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सञ्जय
singular dual plural
nominative सञ्जयम् (sañjayám) सञ्जये (sañjayé) सञ्जयानि (sañjayā́ni)
सञ्जया¹ (sañjayā́¹)
vocative सञ्जय (sáñjaya) सञ्जये (sáñjaye) सञ्जयानि (sáñjayāni)
सञ्जया¹ (sáñjayā¹)
accusative सञ्जयम् (sañjayám) सञ्जये (sañjayé) सञ्जयानि (sañjayā́ni)
सञ्जया¹ (sañjayā́¹)
instrumental सञ्जयेन (sañjayéna) सञ्जयाभ्याम् (sañjayā́bhyām) सञ्जयैः (sañjayaíḥ)
सञ्जयेभिः¹ (sañjayébhiḥ¹)
dative सञ्जयाय (sañjayā́ya) सञ्जयाभ्याम् (sañjayā́bhyām) सञ्जयेभ्यः (sañjayébhyaḥ)
ablative सञ्जयात् (sañjayā́t) सञ्जयाभ्याम् (sañjayā́bhyām) सञ्जयेभ्यः (sañjayébhyaḥ)
genitive सञ्जयस्य (sañjayásya) सञ्जययोः (sañjayáyoḥ) सञ्जयानाम् (sañjayā́nām)
locative सञ्जये (sañjayé) सञ्जययोः (sañjayáyoḥ) सञ्जयेषु (sañjayéṣu)
  • ¹Vedic

Noun

[edit]

सञ्जय (sañjayá) stemm

  1. Pronunciation spelling of संजय (saṃjaya).

Declension

[edit]
Masculine a-stem declension of सञ्जय
singular dual plural
nominative सञ्जयः (sañjayáḥ) सञ्जयौ (sañjayaú)
सञ्जया¹ (sañjayā́¹)
सञ्जयाः (sañjayā́ḥ)
सञ्जयासः¹ (sañjayā́saḥ¹)
vocative सञ्जय (sáñjaya) सञ्जयौ (sáñjayau)
सञ्जया¹ (sáñjayā¹)
सञ्जयाः (sáñjayāḥ)
सञ्जयासः¹ (sáñjayāsaḥ¹)
accusative सञ्जयम् (sañjayám) सञ्जयौ (sañjayaú)
सञ्जया¹ (sañjayā́¹)
सञ्जयान् (sañjayā́n)
instrumental सञ्जयेन (sañjayéna) सञ्जयाभ्याम् (sañjayā́bhyām) सञ्जयैः (sañjayaíḥ)
सञ्जयेभिः¹ (sañjayébhiḥ¹)
dative सञ्जयाय (sañjayā́ya) सञ्जयाभ्याम् (sañjayā́bhyām) सञ्जयेभ्यः (sañjayébhyaḥ)
ablative सञ्जयात् (sañjayā́t) सञ्जयाभ्याम् (sañjayā́bhyām) सञ्जयेभ्यः (sañjayébhyaḥ)
genitive सञ्जयस्य (sañjayásya) सञ्जययोः (sañjayáyoḥ) सञ्जयानाम् (sañjayā́nām)
locative सञ्जये (sañjayé) सञ्जययोः (sañjayáyoḥ) सञ्जयेषु (sañjayéṣu)
  • ¹Vedic

Proper noun

[edit]

सञ्जय (sañjaya) stemm

  1. Pronunciation spelling of संजय (saṃjaya).

Declension

[edit]
Masculine a-stem declension of सञ्जय
singular dual plural
nominative सञ्जयः (sañjayaḥ) सञ्जयौ (sañjayau) सञ्जयाः (sañjayāḥ)
vocative सञ्जय (sañjaya) सञ्जयौ (sañjayau) सञ्जयाः (sañjayāḥ)
accusative सञ्जयम् (sañjayam) सञ्जयौ (sañjayau) सञ्जयान् (sañjayān)
instrumental सञ्जयेन (sañjayena) सञ्जयाभ्याम् (sañjayābhyām) सञ्जयैः (sañjayaiḥ)
dative सञ्जयाय (sañjayāya) सञ्जयाभ्याम् (sañjayābhyām) सञ्जयेभ्यः (sañjayebhyaḥ)
ablative सञ्जयात् (sañjayāt) सञ्जयाभ्याम् (sañjayābhyām) सञ्जयेभ्यः (sañjayebhyaḥ)
genitive सञ्जयस्य (sañjayasya) सञ्जययोः (sañjayayoḥ) सञ्जयानाम् (sañjayānām)
locative सञ्जये (sañjaye) सञ्जययोः (sañjayayoḥ) सञ्जयेषु (sañjayeṣu)