Jump to content

संजय

From Wiktionary, the free dictionary

Hindi

[edit]

Pronunciation

[edit]
  • (Delhi) IPA(key): /sən.d͡ʒəj/, [sɐ̃n.d͡ʒɐj]

Proper noun

[edit]

संजय (sañjaym

  1. a male given name, Sanjay, from Sanskrit

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of सं- (saṃ-, wholly) +‎ जय (jayá, victory).

Pronunciation

[edit]

Adjective

[edit]

संजय (saṃjayá) stem

  1. completely victorious, triumphant

Declension

[edit]
Masculine a-stem declension of संजय
singular dual plural
nominative संजयः (saṃjayáḥ) संजयौ (saṃjayaú)
संजया¹ (saṃjayā́¹)
संजयाः (saṃjayā́ḥ)
संजयासः¹ (saṃjayā́saḥ¹)
vocative संजय (sáṃjaya) संजयौ (sáṃjayau)
संजया¹ (sáṃjayā¹)
संजयाः (sáṃjayāḥ)
संजयासः¹ (sáṃjayāsaḥ¹)
accusative संजयम् (saṃjayám) संजयौ (saṃjayaú)
संजया¹ (saṃjayā́¹)
संजयान् (saṃjayā́n)
instrumental संजयेन (saṃjayéna) संजयाभ्याम् (saṃjayā́bhyām) संजयैः (saṃjayaíḥ)
संजयेभिः¹ (saṃjayébhiḥ¹)
dative संजयाय (saṃjayā́ya) संजयाभ्याम् (saṃjayā́bhyām) संजयेभ्यः (saṃjayébhyaḥ)
ablative संजयात् (saṃjayā́t) संजयाभ्याम् (saṃjayā́bhyām) संजयेभ्यः (saṃjayébhyaḥ)
genitive संजयस्य (saṃjayásya) संजययोः (saṃjayáyoḥ) संजयानाम् (saṃjayā́nām)
locative संजये (saṃjayé) संजययोः (saṃjayáyoḥ) संजयेषु (saṃjayéṣu)
  • ¹Vedic
Feminine ā-stem declension of संजया
singular dual plural
nominative संजया (saṃjayā́) संजये (saṃjayé) संजयाः (saṃjayā́ḥ)
vocative संजये (sáṃjaye) संजये (sáṃjaye) संजयाः (sáṃjayāḥ)
accusative संजयाम् (saṃjayā́m) संजये (saṃjayé) संजयाः (saṃjayā́ḥ)
instrumental संजयया (saṃjayáyā)
संजया¹ (saṃjayā́¹)
संजयाभ्याम् (saṃjayā́bhyām) संजयाभिः (saṃjayā́bhiḥ)
dative संजयायै (saṃjayā́yai) संजयाभ्याम् (saṃjayā́bhyām) संजयाभ्यः (saṃjayā́bhyaḥ)
ablative संजयायाः (saṃjayā́yāḥ)
संजयायै² (saṃjayā́yai²)
संजयाभ्याम् (saṃjayā́bhyām) संजयाभ्यः (saṃjayā́bhyaḥ)
genitive संजयायाः (saṃjayā́yāḥ)
संजयायै² (saṃjayā́yai²)
संजययोः (saṃjayáyoḥ) संजयानाम् (saṃjayā́nām)
locative संजयायाम् (saṃjayā́yām) संजययोः (saṃjayáyoḥ) संजयासु (saṃjayā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of संजय
singular dual plural
nominative संजयम् (saṃjayám) संजये (saṃjayé) संजयानि (saṃjayā́ni)
संजया¹ (saṃjayā́¹)
vocative संजय (sáṃjaya) संजये (sáṃjaye) संजयानि (sáṃjayāni)
संजया¹ (sáṃjayā¹)
accusative संजयम् (saṃjayám) संजये (saṃjayé) संजयानि (saṃjayā́ni)
संजया¹ (saṃjayā́¹)
instrumental संजयेन (saṃjayéna) संजयाभ्याम् (saṃjayā́bhyām) संजयैः (saṃjayaíḥ)
संजयेभिः¹ (saṃjayébhiḥ¹)
dative संजयाय (saṃjayā́ya) संजयाभ्याम् (saṃjayā́bhyām) संजयेभ्यः (saṃjayébhyaḥ)
ablative संजयात् (saṃjayā́t) संजयाभ्याम् (saṃjayā́bhyām) संजयेभ्यः (saṃjayébhyaḥ)
genitive संजयस्य (saṃjayásya) संजययोः (saṃjayáyoḥ) संजयानाम् (saṃjayā́nām)
locative संजये (saṃjayé) संजययोः (saṃjayáyoḥ) संजयेषु (saṃjayéṣu)
  • ¹Vedic

Noun

[edit]

संजय (saṃjaya) stemm

  1. conquest, victory
  2. a kind of military array

Declension

[edit]
Masculine a-stem declension of संजय
singular dual plural
nominative संजयः (saṃjayaḥ) संजयौ (saṃjayau)
संजया¹ (saṃjayā¹)
संजयाः (saṃjayāḥ)
संजयासः¹ (saṃjayāsaḥ¹)
vocative संजय (saṃjaya) संजयौ (saṃjayau)
संजया¹ (saṃjayā¹)
संजयाः (saṃjayāḥ)
संजयासः¹ (saṃjayāsaḥ¹)
accusative संजयम् (saṃjayam) संजयौ (saṃjayau)
संजया¹ (saṃjayā¹)
संजयान् (saṃjayān)
instrumental संजयेन (saṃjayena) संजयाभ्याम् (saṃjayābhyām) संजयैः (saṃjayaiḥ)
संजयेभिः¹ (saṃjayebhiḥ¹)
dative संजयाय (saṃjayāya) संजयाभ्याम् (saṃjayābhyām) संजयेभ्यः (saṃjayebhyaḥ)
ablative संजयात् (saṃjayāt) संजयाभ्याम् (saṃjayābhyām) संजयेभ्यः (saṃjayebhyaḥ)
genitive संजयस्य (saṃjayasya) संजययोः (saṃjayayoḥ) संजयानाम् (saṃjayānām)
locative संजये (saṃjaye) संजययोः (saṃjayayoḥ) संजयेषु (saṃjayeṣu)
  • ¹Vedic

Proper noun

[edit]

संजय (saṃjaya) stemm

  1. Sanjaya, the advisor and charioteer of Dhritarashtra
  2. name of the chief of the Yakshas

Declension

[edit]
Masculine a-stem declension of संजय
singular dual plural
nominative संजयः (saṃjayaḥ) संजयौ (saṃjayau) संजयाः (saṃjayāḥ)
vocative संजय (saṃjaya) संजयौ (saṃjayau) संजयाः (saṃjayāḥ)
accusative संजयम् (saṃjayam) संजयौ (saṃjayau) संजयान् (saṃjayān)
instrumental संजयेन (saṃjayena) संजयाभ्याम् (saṃjayābhyām) संजयैः (saṃjayaiḥ)
dative संजयाय (saṃjayāya) संजयाभ्याम् (saṃjayābhyām) संजयेभ्यः (saṃjayebhyaḥ)
ablative संजयात् (saṃjayāt) संजयाभ्याम् (saṃjayābhyām) संजयेभ्यः (saṃjayebhyaḥ)
genitive संजयस्य (saṃjayasya) संजययोः (saṃjayayoḥ) संजयानाम् (saṃjayānām)
locative संजये (saṃjaye) संजययोः (saṃjayayoḥ) संजयेषु (saṃjayeṣu)