संयमिन्
Appearance
Sanskrit
[edit]Etymology
[edit]From संयम (saṃyama, “restraint”) + -इन् (-in).
Pronunciation
[edit]Adjective
[edit]संयमिन् • (saṃyamin) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | संयमी (saṃyamī) | संयमिनौ (saṃyaminau) संयमिना¹ (saṃyaminā¹) |
संयमिनः (saṃyaminaḥ) |
vocative | संयमिन् (saṃyamin) | संयमिनौ (saṃyaminau) संयमिना¹ (saṃyaminā¹) |
संयमिनः (saṃyaminaḥ) |
accusative | संयमिनम् (saṃyaminam) | संयमिनौ (saṃyaminau) संयमिना¹ (saṃyaminā¹) |
संयमिनः (saṃyaminaḥ) |
instrumental | संयमिना (saṃyaminā) | संयमिभ्याम् (saṃyamibhyām) | संयमिभिः (saṃyamibhiḥ) |
dative | संयमिने (saṃyamine) | संयमिभ्याम् (saṃyamibhyām) | संयमिभ्यः (saṃyamibhyaḥ) |
ablative | संयमिनः (saṃyaminaḥ) | संयमिभ्याम् (saṃyamibhyām) | संयमिभ्यः (saṃyamibhyaḥ) |
genitive | संयमिनः (saṃyaminaḥ) | संयमिनोः (saṃyaminoḥ) | संयमिनाम् (saṃyaminām) |
locative | संयमिनि (saṃyamini) | संयमिनोः (saṃyaminoḥ) | संयमिषु (saṃyamiṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | संयमिनी (saṃyaminī) | संयमिन्यौ (saṃyaminyau) संयमिनी¹ (saṃyaminī¹) |
संयमिन्यः (saṃyaminyaḥ) संयमिनीः¹ (saṃyaminīḥ¹) |
vocative | संयमिनि (saṃyamini) | संयमिन्यौ (saṃyaminyau) संयमिनी¹ (saṃyaminī¹) |
संयमिन्यः (saṃyaminyaḥ) संयमिनीः¹ (saṃyaminīḥ¹) |
accusative | संयमिनीम् (saṃyaminīm) | संयमिन्यौ (saṃyaminyau) संयमिनी¹ (saṃyaminī¹) |
संयमिनीः (saṃyaminīḥ) |
instrumental | संयमिन्या (saṃyaminyā) | संयमिनीभ्याम् (saṃyaminībhyām) | संयमिनीभिः (saṃyaminībhiḥ) |
dative | संयमिन्यै (saṃyaminyai) | संयमिनीभ्याम् (saṃyaminībhyām) | संयमिनीभ्यः (saṃyaminībhyaḥ) |
ablative | संयमिन्याः (saṃyaminyāḥ) संयमिन्यै² (saṃyaminyai²) |
संयमिनीभ्याम् (saṃyaminībhyām) | संयमिनीभ्यः (saṃyaminībhyaḥ) |
genitive | संयमिन्याः (saṃyaminyāḥ) संयमिन्यै² (saṃyaminyai²) |
संयमिन्योः (saṃyaminyoḥ) | संयमिनीनाम् (saṃyaminīnām) |
locative | संयमिन्याम् (saṃyaminyām) | संयमिन्योः (saṃyaminyoḥ) | संयमिनीषु (saṃyaminīṣu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | संयमि (saṃyami) | संयमिनी (saṃyaminī) | संयमीनि (saṃyamīni) |
vocative | संयमि (saṃyami) संयमिन् (saṃyamin) |
संयमिनी (saṃyaminī) | संयमीनि (saṃyamīni) |
accusative | संयमि (saṃyami) | संयमिनी (saṃyaminī) | संयमीनि (saṃyamīni) |
instrumental | संयमिना (saṃyaminā) | संयमिभ्याम् (saṃyamibhyām) | संयमिभिः (saṃyamibhiḥ) |
dative | संयमिने (saṃyamine) | संयमिभ्याम् (saṃyamibhyām) | संयमिभ्यः (saṃyamibhyaḥ) |
ablative | संयमिनः (saṃyaminaḥ) | संयमिभ्याम् (saṃyamibhyām) | संयमिभ्यः (saṃyamibhyaḥ) |
genitive | संयमिनः (saṃyaminaḥ) | संयमिनोः (saṃyaminoḥ) | संयमिनाम् (saṃyaminām) |
locative | संयमिनि (saṃyamini) | संयमिनोः (saṃyaminoḥ) | संयमिषु (saṃyamiṣu) |