Jump to content

संयमिन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From संयम (saṃyama, restraint) +‎ -इन् (-in).

Pronunciation

[edit]

Adjective

[edit]

संयमिन् (saṃyamin) stem

  1. practicing self-control

Declension

[edit]
Masculine in-stem declension of संयमिन्
singular dual plural
nominative संयमी (saṃyamī) संयमिनौ (saṃyaminau)
संयमिना¹ (saṃyaminā¹)
संयमिनः (saṃyaminaḥ)
vocative संयमिन् (saṃyamin) संयमिनौ (saṃyaminau)
संयमिना¹ (saṃyaminā¹)
संयमिनः (saṃyaminaḥ)
accusative संयमिनम् (saṃyaminam) संयमिनौ (saṃyaminau)
संयमिना¹ (saṃyaminā¹)
संयमिनः (saṃyaminaḥ)
instrumental संयमिना (saṃyaminā) संयमिभ्याम् (saṃyamibhyām) संयमिभिः (saṃyamibhiḥ)
dative संयमिने (saṃyamine) संयमिभ्याम् (saṃyamibhyām) संयमिभ्यः (saṃyamibhyaḥ)
ablative संयमिनः (saṃyaminaḥ) संयमिभ्याम् (saṃyamibhyām) संयमिभ्यः (saṃyamibhyaḥ)
genitive संयमिनः (saṃyaminaḥ) संयमिनोः (saṃyaminoḥ) संयमिनाम् (saṃyaminām)
locative संयमिनि (saṃyamini) संयमिनोः (saṃyaminoḥ) संयमिषु (saṃyamiṣu)
  • ¹Vedic
Feminine ī-stem declension of संयमिनी
singular dual plural
nominative संयमिनी (saṃyaminī) संयमिन्यौ (saṃyaminyau)
संयमिनी¹ (saṃyaminī¹)
संयमिन्यः (saṃyaminyaḥ)
संयमिनीः¹ (saṃyaminīḥ¹)
vocative संयमिनि (saṃyamini) संयमिन्यौ (saṃyaminyau)
संयमिनी¹ (saṃyaminī¹)
संयमिन्यः (saṃyaminyaḥ)
संयमिनीः¹ (saṃyaminīḥ¹)
accusative संयमिनीम् (saṃyaminīm) संयमिन्यौ (saṃyaminyau)
संयमिनी¹ (saṃyaminī¹)
संयमिनीः (saṃyaminīḥ)
instrumental संयमिन्या (saṃyaminyā) संयमिनीभ्याम् (saṃyaminībhyām) संयमिनीभिः (saṃyaminībhiḥ)
dative संयमिन्यै (saṃyaminyai) संयमिनीभ्याम् (saṃyaminībhyām) संयमिनीभ्यः (saṃyaminībhyaḥ)
ablative संयमिन्याः (saṃyaminyāḥ)
संयमिन्यै² (saṃyaminyai²)
संयमिनीभ्याम् (saṃyaminībhyām) संयमिनीभ्यः (saṃyaminībhyaḥ)
genitive संयमिन्याः (saṃyaminyāḥ)
संयमिन्यै² (saṃyaminyai²)
संयमिन्योः (saṃyaminyoḥ) संयमिनीनाम् (saṃyaminīnām)
locative संयमिन्याम् (saṃyaminyām) संयमिन्योः (saṃyaminyoḥ) संयमिनीषु (saṃyaminīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of संयमिन्
singular dual plural
nominative संयमि (saṃyami) संयमिनी (saṃyaminī) संयमीनि (saṃyamīni)
vocative संयमि (saṃyami)
संयमिन् (saṃyamin)
संयमिनी (saṃyaminī) संयमीनि (saṃyamīni)
accusative संयमि (saṃyami) संयमिनी (saṃyaminī) संयमीनि (saṃyamīni)
instrumental संयमिना (saṃyaminā) संयमिभ्याम् (saṃyamibhyām) संयमिभिः (saṃyamibhiḥ)
dative संयमिने (saṃyamine) संयमिभ्याम् (saṃyamibhyām) संयमिभ्यः (saṃyamibhyaḥ)
ablative संयमिनः (saṃyaminaḥ) संयमिभ्याम् (saṃyamibhyām) संयमिभ्यः (saṃyamibhyaḥ)
genitive संयमिनः (saṃyaminaḥ) संयमिनोः (saṃyaminoḥ) संयमिनाम् (saṃyaminām)
locative संयमिनि (saṃyamini) संयमिनोः (saṃyaminoḥ) संयमिषु (saṃyamiṣu)