श्वेतपट

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

    Compound of श्वेत (śveta, white) +‎ पट (paṭa, cloth).

    Pronunciation

    [edit]

    Noun

    [edit]

    श्वेतपट (śvetapaṭa) stemm

    1. (Jainism) a Śvetāmbara Jain
    2. white cloth
      Synonym: इन्द्रपट (indrapaṭa)

    Declension

    [edit]
    Masculine a-stem declension of श्वेतपट (śvetapaṭa)
    Singular Dual Plural
    Nominative श्वेतपटः
    śvetapaṭaḥ
    श्वेतपटौ
    śvetapaṭau
    श्वेतपटाः
    śvetapaṭāḥ
    Vocative श्वेतपट
    śvetapaṭa
    श्वेतपटौ
    śvetapaṭau
    श्वेतपटाः
    śvetapaṭāḥ
    Accusative श्वेतपटम्
    śvetapaṭam
    श्वेतपटौ
    śvetapaṭau
    श्वेतपटान्
    śvetapaṭān
    Instrumental श्वेतपटेन
    śvetapaṭena
    श्वेतपटाभ्याम्
    śvetapaṭābhyām
    श्वेतपटैः
    śvetapaṭaiḥ
    Dative श्वेतपटाय
    śvetapaṭāya
    श्वेतपटाभ्याम्
    śvetapaṭābhyām
    श्वेतपटेभ्यः
    śvetapaṭebhyaḥ
    Ablative श्वेतपटात्
    śvetapaṭāt
    श्वेतपटाभ्याम्
    śvetapaṭābhyām
    श्वेतपटेभ्यः
    śvetapaṭebhyaḥ
    Genitive श्वेतपटस्य
    śvetapaṭasya
    श्वेतपटयोः
    śvetapaṭayoḥ
    श्वेतपटानाम्
    śvetapaṭānām
    Locative श्वेतपटे
    śvetapaṭe
    श्वेतपटयोः
    śvetapaṭayoḥ
    श्वेतपटेषु
    śvetapaṭeṣu

    Descendants

    [edit]

    References

    [edit]