Jump to content

श्वसन

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit श्वसन (śvasaná).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ʃʋə.sən/, [ʃʋɐ.sɐ̃n]

Noun

[edit]

श्वसन (śvasanm (Urdu spelling شوَسَن)

  1. (rare, formal) respiration, breathing

Declension

[edit]

Proper noun

[edit]

श्वसन (śvasanm

  1. (Hinduism) name of Vāyu (the wind god)

Declension

[edit]

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From श्वस् (śvas, to breathe, root) +‎ -अन (-ana, -ing).

Pronunciation

[edit]

Adjective

[edit]

श्वसन (śvasaná) stem

  1. blowing, hissing, panting, breathing
  2. breathing heavily

Declension

[edit]
Masculine a-stem declension of श्वसन
singular dual plural
nominative श्वसनः (śvasanáḥ) श्वसनौ (śvasanaú)
श्वसना¹ (śvasanā́¹)
श्वसनाः (śvasanā́ḥ)
श्वसनासः¹ (śvasanā́saḥ¹)
vocative श्वसन (śvásana) श्वसनौ (śvásanau)
श्वसना¹ (śvásanā¹)
श्वसनाः (śvásanāḥ)
श्वसनासः¹ (śvásanāsaḥ¹)
accusative श्वसनम् (śvasanám) श्वसनौ (śvasanaú)
श्वसना¹ (śvasanā́¹)
श्वसनान् (śvasanā́n)
instrumental श्वसनेन (śvasanéna) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनैः (śvasanaíḥ)
श्वसनेभिः¹ (śvasanébhiḥ¹)
dative श्वसनाय (śvasanā́ya) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनेभ्यः (śvasanébhyaḥ)
ablative श्वसनात् (śvasanā́t) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनेभ्यः (śvasanébhyaḥ)
genitive श्वसनस्य (śvasanásya) श्वसनयोः (śvasanáyoḥ) श्वसनानाम् (śvasanā́nām)
locative श्वसने (śvasané) श्वसनयोः (śvasanáyoḥ) श्वसनेषु (śvasanéṣu)
  • ¹Vedic
Feminine ī-stem declension of श्वसनी
singular dual plural
nominative श्वसनी (śvasanī́) श्वसन्यौ (śvasanyaù)
श्वसनी¹ (śvasanī́¹)
श्वसन्यः (śvasanyàḥ)
श्वसनीः¹ (śvasanī́ḥ¹)
vocative श्वसनि (śvásani) श्वसन्यौ (śvásanyau)
श्वसनी¹ (śvásanī¹)
श्वसन्यः (śvásanyaḥ)
श्वसनीः¹ (śvásanīḥ¹)
accusative श्वसनीम् (śvasanī́m) श्वसन्यौ (śvasanyaù)
श्वसनी¹ (śvasanī́¹)
श्वसनीः (śvasanī́ḥ)
instrumental श्वसन्या (śvasanyā́) श्वसनीभ्याम् (śvasanī́bhyām) श्वसनीभिः (śvasanī́bhiḥ)
dative श्वसन्यै (śvasanyaí) श्वसनीभ्याम् (śvasanī́bhyām) श्वसनीभ्यः (śvasanī́bhyaḥ)
ablative श्वसन्याः (śvasanyā́ḥ)
श्वसन्यै² (śvasanyaí²)
श्वसनीभ्याम् (śvasanī́bhyām) श्वसनीभ्यः (śvasanī́bhyaḥ)
genitive श्वसन्याः (śvasanyā́ḥ)
श्वसन्यै² (śvasanyaí²)
श्वसन्योः (śvasanyóḥ) श्वसनीनाम् (śvasanī́nām)
locative श्वसन्याम् (śvasanyā́m) श्वसन्योः (śvasanyóḥ) श्वसनीषु (śvasanī́ṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्वसन
singular dual plural
nominative श्वसनम् (śvasanám) श्वसने (śvasané) श्वसनानि (śvasanā́ni)
श्वसना¹ (śvasanā́¹)
vocative श्वसन (śvásana) श्वसने (śvásane) श्वसनानि (śvásanāni)
श्वसना¹ (śvásanā¹)
accusative श्वसनम् (śvasanám) श्वसने (śvasané) श्वसनानि (śvasanā́ni)
श्वसना¹ (śvasanā́¹)
instrumental श्वसनेन (śvasanéna) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनैः (śvasanaíḥ)
श्वसनेभिः¹ (śvasanébhiḥ¹)
dative श्वसनाय (śvasanā́ya) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनेभ्यः (śvasanébhyaḥ)
ablative श्वसनात् (śvasanā́t) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनेभ्यः (śvasanébhyaḥ)
genitive श्वसनस्य (śvasanásya) श्वसनयोः (śvasanáyoḥ) श्वसनानाम् (śvasanā́nām)
locative श्वसने (śvasané) श्वसनयोः (śvasanáyoḥ) श्वसनेषु (śvasanéṣu)
  • ¹Vedic

Noun

[edit]

श्वसन (śvasaná) stemn

  1. breathing, respiration, breath
  2. heavy breathing
  3. clearing the throat
  4. hissing (of a serpent)
  5. sighing, a sigh
  6. feeling or an object of feeling

Declension

[edit]
Neuter a-stem declension of श्वसन
singular dual plural
nominative श्वसनम् (śvasanám) श्वसने (śvasané) श्वसनानि (śvasanā́ni)
श्वसना¹ (śvasanā́¹)
vocative श्वसन (śvásana) श्वसने (śvásane) श्वसनानि (śvásanāni)
श्वसना¹ (śvásanā¹)
accusative श्वसनम् (śvasanám) श्वसने (śvasané) श्वसनानि (śvasanā́ni)
श्वसना¹ (śvasanā́¹)
instrumental श्वसनेन (śvasanéna) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनैः (śvasanaíḥ)
श्वसनेभिः¹ (śvasanébhiḥ¹)
dative श्वसनाय (śvasanā́ya) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनेभ्यः (śvasanébhyaḥ)
ablative श्वसनात् (śvasanā́t) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनेभ्यः (śvasanébhyaḥ)
genitive श्वसनस्य (śvasanásya) श्वसनयोः (śvasanáyoḥ) श्वसनानाम् (śvasanā́nām)
locative श्वसने (śvasané) श्वसनयोः (śvasanáyoḥ) श्वसनेषु (śvasanéṣu)
  • ¹Vedic

Proper noun

[edit]

श्वसन (śvasaná) stemm

  1. (Hinduism) name of Vāyu (the wind god)
  2. name of a serpent-demon
  3. Meyna spinosa (syn. Vangueria spinosa)

Declension

[edit]
Masculine a-stem declension of श्वसन
singular dual plural
nominative श्वसनः (śvasanáḥ) श्वसनौ (śvasanaú)
श्वसना¹ (śvasanā́¹)
श्वसनाः (śvasanā́ḥ)
श्वसनासः¹ (śvasanā́saḥ¹)
vocative श्वसन (śvásana) श्वसनौ (śvásanau)
श्वसना¹ (śvásanā¹)
श्वसनाः (śvásanāḥ)
श्वसनासः¹ (śvásanāsaḥ¹)
accusative श्वसनम् (śvasanám) श्वसनौ (śvasanaú)
श्वसना¹ (śvasanā́¹)
श्वसनान् (śvasanā́n)
instrumental श्वसनेन (śvasanéna) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनैः (śvasanaíḥ)
श्वसनेभिः¹ (śvasanébhiḥ¹)
dative श्वसनाय (śvasanā́ya) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनेभ्यः (śvasanébhyaḥ)
ablative श्वसनात् (śvasanā́t) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनेभ्यः (śvasanébhyaḥ)
genitive श्वसनस्य (śvasanásya) श्वसनयोः (śvasanáyoḥ) श्वसनानाम् (śvasanā́nām)
locative श्वसने (śvasané) श्वसनयोः (śvasanáyoḥ) श्वसनेषु (śvasanéṣu)
  • ¹Vedic

Descendants

[edit]
  • Hindi: श्वसन (śvasan) (learned)

Further reading

[edit]