Jump to content

श्लक्ष्ण

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *slagžʰnás (smooth, soft), from Proto-Indo-European *sleg⁽ʷ⁾ʰ-. Cognate with Persian لشن (lašn, soft), Latin laxus, English slack.

Pronunciation

[edit]

Adjective

[edit]

श्लक्ष्ण (ślakṣṇá) stem

  1. tender, minute, small, fine
  2. smooth, slippery
  3. soft
  4. polished

Declension

[edit]
Masculine a-stem declension of श्लक्ष्ण
singular dual plural
nominative श्लक्ष्णः (ślakṣṇáḥ) श्लक्ष्णौ (ślakṣṇaú)
श्लक्ष्णा¹ (ślakṣṇā́¹)
श्लक्ष्णाः (ślakṣṇā́ḥ)
श्लक्ष्णासः¹ (ślakṣṇā́saḥ¹)
vocative श्लक्ष्ण (ślákṣṇa) श्लक्ष्णौ (ślákṣṇau)
श्लक्ष्णा¹ (ślákṣṇā¹)
श्लक्ष्णाः (ślákṣṇāḥ)
श्लक्ष्णासः¹ (ślákṣṇāsaḥ¹)
accusative श्लक्ष्णम् (ślakṣṇám) श्लक्ष्णौ (ślakṣṇaú)
श्लक्ष्णा¹ (ślakṣṇā́¹)
श्लक्ष्णान् (ślakṣṇā́n)
instrumental श्लक्ष्णेन (ślakṣṇéna) श्लक्ष्णाभ्याम् (ślakṣṇā́bhyām) श्लक्ष्णैः (ślakṣṇaíḥ)
श्लक्ष्णेभिः¹ (ślakṣṇébhiḥ¹)
dative श्लक्ष्णाय (ślakṣṇā́ya) श्लक्ष्णाभ्याम् (ślakṣṇā́bhyām) श्लक्ष्णेभ्यः (ślakṣṇébhyaḥ)
ablative श्लक्ष्णात् (ślakṣṇā́t) श्लक्ष्णाभ्याम् (ślakṣṇā́bhyām) श्लक्ष्णेभ्यः (ślakṣṇébhyaḥ)
genitive श्लक्ष्णस्य (ślakṣṇásya) श्लक्ष्णयोः (ślakṣṇáyoḥ) श्लक्ष्णानाम् (ślakṣṇā́nām)
locative श्लक्ष्णे (ślakṣṇé) श्लक्ष्णयोः (ślakṣṇáyoḥ) श्लक्ष्णेषु (ślakṣṇéṣu)
  • ¹Vedic
Feminine ā-stem declension of श्लक्ष्णा
singular dual plural
nominative श्लक्ष्णा (ślakṣṇā́) श्लक्ष्णे (ślakṣṇé) श्लक्ष्णाः (ślakṣṇā́ḥ)
vocative श्लक्ष्णे (ślákṣṇe) श्लक्ष्णे (ślákṣṇe) श्लक्ष्णाः (ślákṣṇāḥ)
accusative श्लक्ष्णाम् (ślakṣṇā́m) श्लक्ष्णे (ślakṣṇé) श्लक्ष्णाः (ślakṣṇā́ḥ)
instrumental श्लक्ष्णया (ślakṣṇáyā)
श्लक्ष्णा¹ (ślakṣṇā́¹)
श्लक्ष्णाभ्याम् (ślakṣṇā́bhyām) श्लक्ष्णाभिः (ślakṣṇā́bhiḥ)
dative श्लक्ष्णायै (ślakṣṇā́yai) श्लक्ष्णाभ्याम् (ślakṣṇā́bhyām) श्लक्ष्णाभ्यः (ślakṣṇā́bhyaḥ)
ablative श्लक्ष्णायाः (ślakṣṇā́yāḥ)
श्लक्ष्णायै² (ślakṣṇā́yai²)
श्लक्ष्णाभ्याम् (ślakṣṇā́bhyām) श्लक्ष्णाभ्यः (ślakṣṇā́bhyaḥ)
genitive श्लक्ष्णायाः (ślakṣṇā́yāḥ)
श्लक्ष्णायै² (ślakṣṇā́yai²)
श्लक्ष्णयोः (ślakṣṇáyoḥ) श्लक्ष्णानाम् (ślakṣṇā́nām)
locative श्लक्ष्णायाम् (ślakṣṇā́yām) श्लक्ष्णयोः (ślakṣṇáyoḥ) श्लक्ष्णासु (ślakṣṇā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्लक्ष्ण
singular dual plural
nominative श्लक्ष्णम् (ślakṣṇám) श्लक्ष्णे (ślakṣṇé) श्लक्ष्णानि (ślakṣṇā́ni)
श्लक्ष्णा¹ (ślakṣṇā́¹)
vocative श्लक्ष्ण (ślákṣṇa) श्लक्ष्णे (ślákṣṇe) श्लक्ष्णानि (ślákṣṇāni)
श्लक्ष्णा¹ (ślákṣṇā¹)
accusative श्लक्ष्णम् (ślakṣṇám) श्लक्ष्णे (ślakṣṇé) श्लक्ष्णानि (ślakṣṇā́ni)
श्लक्ष्णा¹ (ślakṣṇā́¹)
instrumental श्लक्ष्णेन (ślakṣṇéna) श्लक्ष्णाभ्याम् (ślakṣṇā́bhyām) श्लक्ष्णैः (ślakṣṇaíḥ)
श्लक्ष्णेभिः¹ (ślakṣṇébhiḥ¹)
dative श्लक्ष्णाय (ślakṣṇā́ya) श्लक्ष्णाभ्याम् (ślakṣṇā́bhyām) श्लक्ष्णेभ्यः (ślakṣṇébhyaḥ)
ablative श्लक्ष्णात् (ślakṣṇā́t) श्लक्ष्णाभ्याम् (ślakṣṇā́bhyām) श्लक्ष्णेभ्यः (ślakṣṇébhyaḥ)
genitive श्लक्ष्णस्य (ślakṣṇásya) श्लक्ष्णयोः (ślakṣṇáyoḥ) श्लक्ष्णानाम् (ślakṣṇā́nām)
locative श्लक्ष्णे (ślakṣṇé) श्लक्ष्णयोः (ślakṣṇáyoḥ) श्लक्ष्णेषु (ślakṣṇéṣu)
  • ¹Vedic

Descendants

[edit]